कवित सवैय भाई गुरुदासः

पुटः - 344


ਨਿਰੰਕਾਰ ਨਿਰਾਧਾਰ ਨਿਰਾਹਾਰ ਨਿਰਬਿਕਾਰ ਅਜੋਨੀ ਅਕਾਲ ਅਪਰੰਪਰ ਅਭੇਵ ਹੈ ।
निरंकार निराधार निराहार निरबिकार अजोनी अकाल अपरंपर अभेव है ।

यस्य सच्चिदानन्दमूर्तिः सच्चो गुरुः, निराकारः, सर्वाश्रयविहीनः, यस्य कस्यचित् आहारस्य इच्छा नास्ति, यः सर्वदोषरहितः, जन्मग्रहणाय योनिप्रवेशरहितः, अविनाशी, असीमः, तस्य शाश्वतरूपः यश्च न बोधयितुं शक्यते

ਨਿਰਮੋਹ ਨਿਰਬੈਰ ਨਿਰਲੇਪ ਨਿਰਦੋਖ ਨਿਰਭੈ ਨਿਰੰਜਨ ਅਤਹ ਪਰ ਅਤੇਵ ਹੈ ।
निरमोह निरबैर निरलेप निरदोख निरभै निरंजन अतह पर अतेव है ।

असङ्गवैरभावः सर्वलोभकलङ्करहितः निर्भयः मायाऽप्रभावितः परतः परः।

ਅਬਿਗਤਿ ਅਗਮ ਅਗੋਚਰ ਅਗਾਧਿ ਬੋਧਿ ਅਚੁਤ ਅਲਖ ਅਤਿ ਅਛਲ ਅਛੇਵ ਹੈ ।
अबिगति अगम अगोचर अगाधि बोधि अचुत अलख अति अछल अछेव है ।

यस्य व्याप्तिः ज्ञातुं न शक्यते, अगोचरः, इन्द्रियाणाम् परः, यस्य विस्तारः अज्ञेयः, यः नित्यं स्थिरः, प्रतीतिभ्यः परः, सः वञ्चनात् परः, न केनापि क्षतिं कर्तुं शक्नोति।

ਬਿਸਮੈ ਬਿਸਮ ਅਸਚਰਜੈ ਅਸਚਰਜ ਮੈ ਅਦਭੁਤ ਪਰਮਦਭੁਤ ਗੁਰਦੇਵ ਹੈ ।੩੪੪।
बिसमै बिसम असचरजै असचरज मै अदभुत परमदभुत गुरदेव है ।३४४।

तं ज्ञात्वा अत्यन्तं भ्रान्तिकं, आश्चर्यजनकं, आश्चर्यजनकं च यत् कञ्चित् आनन्देन आनन्दितं कर्तुं शक्नोति। रूपप्रकाशः सच्चः गुरुः तादृशस्य नित्यस्य तेजस्वी ईश्वरस्य रूपम् अस्ति। (३४४) ९.