कवित सवैय भाई गुरुदासः

पुटः - 191


ਹਉਮੈ ਅਭਿਮਾਨ ਕੈ ਅਗਿਆਨਤਾ ਅਵਗਿਆ ਗੁਰ ਨਿੰਦਾ ਗੁਰ ਦਾਸਨ ਕੈ ਨਾਮ ਗੁਰਦਾਸ ਹੈ ।
हउमै अभिमान कै अगिआनता अवगिआ गुर निंदा गुर दासन कै नाम गुरदास है ।

आत्मगर्वस्य, अहङ्कारस्य, अज्ञानस्य च प्रभावेण अहं गुरुं प्रति अल्पं आदरं दर्शयामि, तस्य भृत्यानां निन्दने च प्रवृत्तः अस्मि । तथापि मया गुरुदास इति नामकरणं कृतम्।

ਮਹੁਰਾ ਕਹਾਵੈ ਮੀਠਾ ਗਈ ਸੋ ਕਹਾਵੈ ਆਈ ਰੂਠੀ ਕਉ ਕਹਤ ਤੁਠੀ ਹੋਤ ਉਪਹਾਸ ਹੈ ।
महुरा कहावै मीठा गई सो कहावै आई रूठी कउ कहत तुठी होत उपहास है ।

एतत् एकोनिटम फेरोक्सस्य (मिथा मौहरा) विषमूलं कन्दं वा इव यत् मधुरं उच्यते अथवा संक्रमितं नेत्रं यत् 'अख ऐ है' इति उच्यते चेचकरोगेण पीडितः मातुः (माता) आगत्य आशीर्वादं प्राप्तवान् इति कथ्यते। एषः महत् हास्यम् अस्ति।

ਬਾਂਝ ਕਹਾਵੈ ਸਪੂਤੀ ਦੁਹਾਗਨਿ ਸੁਹਾਗਨਿ ਕੁਰੀਤਿ ਸੁਰੀਤਿ ਕਾਟਿਓ ਨਕਟਾ ਕੋ ਨਾਸ ਹੈ ।
बांझ कहावै सपूती दुहागनि सुहागनि कुरीति सुरीति काटिओ नकटा को नास है ।

विनोदात् एव वन्ध्या सपुतिः (पुत्रधन्यः) उच्यते, परित्यक्तः सुखी इति उच्यते, दुष्टसंस्कारं शुभं वा कटनासिकां वा सुन्दरं इति वक्तुं न भिन्नम्।

ਬਾਵਰੋ ਕਹਾਵੈ ਭੋਰੋ ਆਂਧਰੈ ਕਹੈ ਸੁਜਾਖੋ ਚੰਦਨ ਸਮੀਪ ਜੈਸੇ ਬਾਸੁ ਨ ਸੁਬਾਸ ਹੈ ।੧੯੧।
बावरो कहावै भोरो आंधरै कहै सुजाखो चंदन समीप जैसे बासु न सुबास है ।१९१।

यथा उन्मत्तः सरलः इति सम्बोधितः, अन्धः वा द्रष्टुं शक्नुवन् सर्वे उन्मत्तः अयोग्यव्यञ्जनाः, तथैव चन्दनवृक्षस्य समीपस्थः अपि वेणुवृक्षः स्वस्य गन्धं प्राप्तुं न शक्नोति, तथैव मनुष्यः अपि कुर्याद् ल