कवित सवैय भाई गुरुदासः

पुटः - 211


ਪੂਰਬ ਸੰਜੋਗ ਮਿਲਿ ਸੁਜਨ ਸਗਾਈ ਹੋਤ ਸਿਮਰਤ ਸੁਨਿ ਸੁਨਿ ਸ੍ਰਵਨ ਸੰਦੇਸ ਕੈ ।
पूरब संजोग मिलि सुजन सगाई होत सिमरत सुनि सुनि स्रवन संदेस कै ।

पूर्वजन्मस्य कर्म आर्यजनानाम् एकत्रीकरणं कुर्वन्ति तथा च ते पवित्रसङ्घरूपेण सच्चे गुरुणा सह संयोगं स्थापयितुं सम्मिलिताः भवन्ति। एतादृशी दासी या सगाई कृता तथा परेभ्यः स्वस्य सत्यगुरुगुरुस्य सन्देशान् शृणोति स्मरति च।

ਬਿਧਿ ਸੈ ਬਿਵਾਹੇ ਮਿਲਿ ਦ੍ਰਿਸਟਿ ਦਰਸ ਲਿਵ ਬਿਦਿਮਾਨ ਧਿਆਨ ਰਸ ਰੂਪ ਰੰਗ ਭੇਸ ਕੈ ।
बिधि सै बिवाहे मिलि द्रिसटि दरस लिव बिदिमान धिआन रस रूप रंग भेस कै ।

यदा परम्परानुसारं विवाहः गम्भीरः भवति अर्थात् गुरुणा अभिषिक्तः भवति, तयोः मध्ये सम्झौता भवति, तदा तस्याः मनः स्वामिनः सत्यगुरुस्य रूपे, वर्णवेषे, सुखे च निमग्नं भवति।

ਰੈਨ ਸੈਨ ਸਮੈ ਸ੍ਰੁਤ ਸਬਦ ਬਿਬੇਕ ਟੇਕ ਆਤਮ ਗਿਆਨ ਪਰਮਾਤਮ ਪ੍ਰਵੇਸ ਕੈ ।
रैन सैन समै स्रुत सबद बिबेक टेक आतम गिआन परमातम प्रवेस कै ।

रात्रौ यदा जनानां निद्रायाः समयः भवति तदा भगवतः साधकः दिव्यवाक्यानां ज्ञानं शरणं कृत्वा नामस्य अभ्यासेन आत्मानुमोदं प्राप्य भगवतः पवित्रपादयोः एकीभवति।

ਗਿਆਨ ਧਿਆਨ ਸਿਮਰਨ ਉਲੰਘ ਇਕਤ੍ਰ ਹੋਇ ਪ੍ਰੇਮ ਰਸ ਬਸਿ ਹੋਤ ਬਿਸਮ ਅਵੇਸ ਕੈ ।੨੧੧।
गिआन धिआन सिमरन उलंघ इकत्र होइ प्रेम रस बसि होत बिसम अवेस कै ।२११।

एवं चिन्तयन्ती सा (जीव इस्त्री) ज्ञानस्य सर्वान् चरणान् लङ्घ्य प्रियप्रियेन सह एकतां प्राप्नोति तस्य प्रेमसुखेन प्रभाविता च सा आश्चर्यजनकविस्मयकारी आध्यात्मिकदशायां लीना भवति। (२११) ९.