पूर्वजन्मस्य कर्म आर्यजनानाम् एकत्रीकरणं कुर्वन्ति तथा च ते पवित्रसङ्घरूपेण सच्चे गुरुणा सह संयोगं स्थापयितुं सम्मिलिताः भवन्ति। एतादृशी दासी या सगाई कृता तथा परेभ्यः स्वस्य सत्यगुरुगुरुस्य सन्देशान् शृणोति स्मरति च।
यदा परम्परानुसारं विवाहः गम्भीरः भवति अर्थात् गुरुणा अभिषिक्तः भवति, तयोः मध्ये सम्झौता भवति, तदा तस्याः मनः स्वामिनः सत्यगुरुस्य रूपे, वर्णवेषे, सुखे च निमग्नं भवति।
रात्रौ यदा जनानां निद्रायाः समयः भवति तदा भगवतः साधकः दिव्यवाक्यानां ज्ञानं शरणं कृत्वा नामस्य अभ्यासेन आत्मानुमोदं प्राप्य भगवतः पवित्रपादयोः एकीभवति।
एवं चिन्तयन्ती सा (जीव इस्त्री) ज्ञानस्य सर्वान् चरणान् लङ्घ्य प्रियप्रियेन सह एकतां प्राप्नोति तस्य प्रेमसुखेन प्रभाविता च सा आश्चर्यजनकविस्मयकारी आध्यात्मिकदशायां लीना भवति। (२११) ९.