यथा शिला युगान् जले तिष्ठति तथापि कठोरहृदयत्वात् कदापि मृदुः न भवति । घनत्वस्य, ठोसद्रव्यमानस्य च कारणात् सः मज्जति;
यथा कोलोसिन्थः (तुम्मा) अष्टषष्टिः तीर्थस्थानेषु अन्तः बहिश्च प्रक्षालितः अपि कटुतां न नष्टं करोति
यथा सर्पः आजीवनं चन्दनवृक्षस्य कूलेन सह उलझति किन्तु दीर्घवयसदर्पात् विषं न पातयति
तथा च नीचहृदयस्य मिथ्याशङ्कितस्य च प्रेम्णः । तस्य जगति जीवनं व्यर्थं व्यर्थं च। सः साधुगुरुप्रधानानाम् निन्दकः अस्ति, सः स्वस्य 'मम' अण् इत्यस्य दुराचारपापजाले गृहीतः अस्ति