कवित सवैय भाई गुरुदासः

पुटः - 329


ਜੈਸੇ ਜਲ ਅੰਤਰਿ ਜੁਗੰਤਰ ਬਸੈ ਪਾਖਾਨ ਭਿਦੈ ਨ ਰਿਦੈ ਕਠੋਰ ਬੂਡੈ ਬਜ੍ਰ ਭਾਰ ਕੈ ।
जैसे जल अंतरि जुगंतर बसै पाखान भिदै न रिदै कठोर बूडै बज्र भार कै ।

यथा शिला युगान् जले तिष्ठति तथापि कठोरहृदयत्वात् कदापि मृदुः न भवति । घनत्वस्य, ठोसद्रव्यमानस्य च कारणात् सः मज्जति;

ਅਠਸਠਿ ਤੀਰਥ ਮਜਨ ਕਰੈ ਤੋਬਰੀ ਤਉ ਮਿਟਤ ਨ ਕਰਵਾਈ ਭੋਏ ਵਾਰ ਪਾਰ ਕੈ ।
अठसठि तीरथ मजन करै तोबरी तउ मिटत न करवाई भोए वार पार कै ।

यथा कोलोसिन्थः (तुम्मा) अष्टषष्टिः तीर्थस्थानेषु अन्तः बहिश्च प्रक्षालितः अपि कटुतां न नष्टं करोति

ਅਹਿਨਿਸਿ ਅਹਿ ਲਪਟਾਨੋ ਰਹੈ ਚੰਦਨਹਿ ਤਜਤ ਨ ਬਿਖੁ ਤਊ ਹਉਮੈ ਅਹੰਕਾਰ ਕੈ ।
अहिनिसि अहि लपटानो रहै चंदनहि तजत न बिखु तऊ हउमै अहंकार कै ।

यथा सर्पः आजीवनं चन्दनवृक्षस्य कूलेन सह उलझति किन्तु दीर्घवयसदर्पात् विषं न पातयति

ਕਪਟ ਸਨੇਹ ਦੇਹ ਨਿਹਫਲ ਜਗਤ ਮੈ ਸੰਤਨ ਕੋ ਹੈ ਦੋਖੀ ਦੁਬਿਧਾ ਬਿਕਾਰ ਕੈ ।੩੨੯।
कपट सनेह देह निहफल जगत मै संतन को है दोखी दुबिधा बिकार कै ।३२९।

तथा च नीचहृदयस्य मिथ्याशङ्कितस्य च प्रेम्णः । तस्य जगति जीवनं व्यर्थं व्यर्थं च। सः साधुगुरुप्रधानानाम् निन्दकः अस्ति, सः स्वस्य 'मम' अण् इत्यस्य दुराचारपापजाले गृहीतः अस्ति