कवित सवैय भाई गुरुदासः

पुटः - 379


ਜੈਸੇ ਤਉ ਕਰਤ ਸੁਤ ਅਨਿਕ ਇਆਨਪਨ ਤਊ ਨ ਜਨਨੀ ਅਤੁਗਨ ਉਰਿ ਧਾਰਿਓ ਹੈ ।
जैसे तउ करत सुत अनिक इआनपन तऊ न जननी अतुगन उरि धारिओ है ।

यथा माता पुत्रस्य बहूनि शौकियाकर्माणि उपेक्ष्य प्रेम्णा परिचर्यापूर्वकं च पालनं करोति।

ਜੈਸੇ ਤਉ ਸਰਨਿ ਸੂਰਿ ਪੂਰਨ ਪਰਤਗਿਆ ਰਾਖੈ ਅਨਿਕ ਅਵਗਿਆ ਕੀਏ ਮਾਰਿ ਨ ਬਿਡਾਰਿਓ ਹੈ ।
जैसे तउ सरनि सूरि पूरन परतगिआ राखै अनिक अवगिआ कीए मारि न बिडारिओ है ।

यथा योद्धा स्वशरणेन आगच्छन्तं प्रति दुःखं/प्रतिज्ञां धारयति, अनादरं दर्शयन् अपि तं न हन्ति।

ਜੈਸੇ ਤਉ ਸਰਿਤਾ ਜਲੁ ਕਾਸਟਹਿ ਨ ਬੋਰਤ ਕਰਤ ਚਿਤ ਲਾਜ ਅਪਨੋਈ ਪ੍ਰਤਿਪਾਰਿਓ ਹੈ ।
जैसे तउ सरिता जलु कासटहि न बोरत करत चित लाज अपनोई प्रतिपारिओ है ।

यथा काष्ठकाष्ठः नदीयां न मज्जति, यतः सः (नदी) वृक्षस्य जीवनप्रदं जलं प्रदातुं वृक्षस्य वृद्धिं कृतवान् इति गुप्तं आदरं वहति।

ਤੈਸੇ ਹੀ ਪਰਮ ਗੁਰ ਪਾਰਸ ਪਰਸ ਗਤਿ ਸਿਖਨ ਕੋ ਕਿਰਤੁ ਕਰਮੁ ਕਛੂ ਨਾ ਬਿਚਾਰਿਓ ਹੈ ।੩੭੯।
तैसे ही परम गुर पारस परस गति सिखन को किरतु करमु कछू ना बिचारिओ है ।३७९।

तथा महान् उपकारी सच्चा गुरुः यः दार्शनिकशिला इव सिक्खान् स्वर्णरूपधातुरूपेण परिणतुं समर्थः अस्ति। तेषां पूर्वकर्मणि न निवसति, नाम सिमरन इत्यनेन आशीर्वादं दत्त्वा स्वसदृशं सद्गुणं करोति। (३७९) ९.