हे मित्र ! प्रियरूपं सुन्दरं दृष्ट्वा अहं अचेतनः अभवम्। पुनः तत् दीप्तिमत्मुखं दृष्ट्वा मम अन्तःकरणं स्थिरशान्तिं लंगरितम् अस्ति ।
हे मित्र ! यस्य अम्ब्रोसियलवचनं श्रुत्वा मम कर्णाः आकर्षणेषु गतवन्तः आसन्, अधुना मम चेतनायां प्रविश्य समानजिह्वायाम् अम्ब्रोसियलवचनैः सह मम अन्तःकरणं तस्य नामसिमरने निमग्नः अभवत्।
प्रियः प्रभुः प्रार्थयन् यस्य मम जिह्वा श्रान्ता आसीत्, अहं हृदयस्य शयने तं भगवन्तं आह्वयितुं अविरामं प्रार्थयामि।
यथा कस्मिंश्चित् मादकद्रव्यस्य सेवनं कृत्वा सर्वा चेतना चैतन्यं च नष्टं भवति, (पुरुषः अचेतनः भवति), इदानीं नाम अमृतरूपेण तत् पिबन् अन्तः चैतन्यस्य साधनं जातम्। (६६६) ९.