यथा विस्मृती अन्यस्त्रीणां दृष्टिपातं कर्तुं नेत्रेण यथा तीव्रतापूर्वकं स्वगुरुदृष्टिं न इच्छति।
यथा लौकिकः परपुरुषाणां निन्दां सुप्रयत्नतया शृणोति, तथैव गुरवस्य दिव्यं वचनं न तथैव प्रीत्या शृणोति ।
यथा धनलुब्धः स्वस्य कष्टेन अर्जितधनस्य अन्यस्य व्यक्तिं वञ्चयितुं दूरं गच्छति तथा सः सर्वशक्तिमान् स्तुतिं श्रोतुं दिव्यसङ्घं गत्वा तादृशं उत्साहं न दर्शयति
उलूक इव सच्चिगुरुस्य कान्तिमूल्यं न जानामि, काकः इव सच्चिगुरुस्य मधुरगन्धलक्षणं न जानामि न च नाम इव अमृतस्य रसं जानामि यथा सा सर्पः अनभिज्ञः दुग्धवत् अमृतम् । एवं अहं canno