कवित सवैय भाई गुरुदासः

पुटः - 508


ਜੈਸੇ ਪਰ ਦਾਰਾ ਕੋ ਦਰਸੁ ਦ੍ਰਿਗ ਦੇਖਿਓ ਚਾਹੈ ਤੈਸੇ ਗੁਰ ਦਰਸਨੁ ਦੇਖਤ ਹੈ ਨ ਚਾਹ ਕੈ ।
जैसे पर दारा को दरसु द्रिग देखिओ चाहै तैसे गुर दरसनु देखत है न चाह कै ।

यथा विस्मृती अन्यस्त्रीणां दृष्टिपातं कर्तुं नेत्रेण यथा तीव्रतापूर्वकं स्वगुरुदृष्टिं न इच्छति।

ਜੈਸੇ ਪਰ ਨਿੰਦਾ ਸੁਨੈ ਸਾਵਧਾਨ ਸੁਰਤਿ ਕੈ ਤੈਸੇ ਗੁਰ ਸਬਦੁ ਸੁਨੈ ਨ ਉਤਸਾਹ ਕੈ ।
जैसे पर निंदा सुनै सावधान सुरति कै तैसे गुर सबदु सुनै न उतसाह कै ।

यथा लौकिकः परपुरुषाणां निन्दां सुप्रयत्नतया शृणोति, तथैव गुरवस्य दिव्यं वचनं न तथैव प्रीत्या शृणोति ।

ਜੈਸੇ ਪਰ ਦਰਬ ਹਰਨ ਕਉ ਚਰਨ ਧਾਵੈ ਤੈਸੇ ਕੀਰਤਨ ਸਾਧਸੰਗਤਿ ਨ ਉਮਾਹ ਕੈ ।
जैसे पर दरब हरन कउ चरन धावै तैसे कीरतन साधसंगति न उमाह कै ।

यथा धनलुब्धः स्वस्य कष्टेन अर्जितधनस्य अन्यस्य व्यक्तिं वञ्चयितुं दूरं गच्छति तथा सः सर्वशक्तिमान् स्तुतिं श्रोतुं दिव्यसङ्घं गत्वा तादृशं उत्साहं न दर्शयति

ਉਲੂ ਕਾਗ ਨਾਗਿ ਧਿਆਨ ਖਾਨ ਪਾਨ ਕਉ ਨ ਜਾਨੈ ਊਚ ਪਦੁ ਪਾਵੈ ਨਹੀ ਨੀਚ ਪਦੁ ਗਾਹ ਕੈ ।੫੦੮।
उलू काग नागि धिआन खान पान कउ न जानै ऊच पदु पावै नही नीच पदु गाह कै ।५०८।

उलूक इव सच्चिगुरुस्य कान्तिमूल्यं न जानामि, काकः इव सच्चिगुरुस्य मधुरगन्धलक्षणं न जानामि न च नाम इव अमृतस्य रसं जानामि यथा सा सर्पः अनभिज्ञः दुग्धवत् अमृतम् । एवं अहं canno