कवित सवैय भाई गुरुदासः

पुटः - 199


ਨਿਹਫਲ ਜਿਹਬਾ ਹੈ ਸਬਦ ਸੁਆਦਿ ਹੀਨ ਨਿਹਫਲ ਸੁਰਤਿ ਨ ਅਨਹਦ ਨਾਦ ਹੈ ।
निहफल जिहबा है सबद सुआदि हीन निहफल सुरति न अनहद नाद है ।

अमृतसदृशं नाम न आस्वादयन् जिह्वा भगवतः नामपाठस्य अप्रहतरागं न श्रुत्वा कर्णाः च व्यर्थाः व्यर्थाः च।

ਨਿਹਫਲ ਦ੍ਰਿਸਟਿ ਨ ਆਪਾ ਆਪੁ ਦੇਖੀਅਤਿ ਨਿਹਫਲ ਸੁਆਸ ਨਹੀ ਬਾਸੁ ਪਰਮਾਦੁ ਹੈ ।
निहफल द्रिसटि न आपा आपु देखीअति निहफल सुआस नही बासु परमादु है ।

ये चक्षुषः त्वत् सत्यं दर्शनं न पश्यन्ति, ये श्वासाः भगवतः गन्धं न गन्धन्ति, ते अपि न हितं।

ਨਿਹਫਲ ਕਰ ਗੁਰ ਪਾਰਸ ਪਰਸ ਬਿਨੁ ਗੁਰਮੁਖਿ ਮਾਰਗ ਬਿਹੂਨ ਪਗ ਬਾਦਿ ਹੈ ।
निहफल कर गुर पारस परस बिनु गुरमुखि मारग बिहून पग बादि है ।

ये हस्ताः सत्यगुरुस्य पादवत् दार्शनिकशिला न स्पृष्टवन्तः तेषां न किमपि प्रयोजनम्। ये पादाः सत्यगुरुद्वारं प्रति न गताः ते अपि न हितकराः।

ਗੁਰਮੁਖਿ ਅੰਗ ਅੰਗ ਪੰਗ ਸਰਬੰਗ ਲਿਵ ਦ੍ਰਿਸਟਿ ਸੁਰਤਿ ਸਾਧ ਸੰਗਤਿ ਪ੍ਰਸਾਦਿ ਹੈ ।੧੯੯।
गुरमुखि अंग अंग पंग सरबंग लिव द्रिसटि सुरति साध संगति प्रसादि है ।१९९।

सिक्खानां सच्चिगुरुपराधीनां प्रत्येकं अङ्गं पुण्यं भवति। पवित्रजनसङ्गप्रसादेन तेषां मनः दृष्टिः च नामध्याने सच्चगुरुदृष्टौ च केन्द्रीकृता एव तिष्ठति। (१९९) ९.