अमृतसदृशं नाम न आस्वादयन् जिह्वा भगवतः नामपाठस्य अप्रहतरागं न श्रुत्वा कर्णाः च व्यर्थाः व्यर्थाः च।
ये चक्षुषः त्वत् सत्यं दर्शनं न पश्यन्ति, ये श्वासाः भगवतः गन्धं न गन्धन्ति, ते अपि न हितं।
ये हस्ताः सत्यगुरुस्य पादवत् दार्शनिकशिला न स्पृष्टवन्तः तेषां न किमपि प्रयोजनम्। ये पादाः सत्यगुरुद्वारं प्रति न गताः ते अपि न हितकराः।
सिक्खानां सच्चिगुरुपराधीनां प्रत्येकं अङ्गं पुण्यं भवति। पवित्रजनसङ्गप्रसादेन तेषां मनः दृष्टिः च नामध्याने सच्चगुरुदृष्टौ च केन्द्रीकृता एव तिष्ठति। (१९९) ९.