कवित सवैय भाई गुरुदासः

पुटः - 667


ਸੁਨਿ ਪ੍ਰਿਯ ਗਵਨ ਸ੍ਰਵਨ ਬਹਰੇ ਨ ਭਏ ਕਾਹੇ ਕੀ ਪਤਿਬ੍ਰਤਾ ਪਤਿਬ੍ਰਤ ਪਾਯੋ ਹੈ ।
सुनि प्रिय गवन स्रवन बहरे न भए काहे की पतिब्रता पतिब्रत पायो है ।

कर्णौ मम प्रियस्य गमनं श्रुत्वा किमर्थं न बधिरः अभवत्। अहं कीदृशः विश्वासपात्रः निष्ठावान् च भार्या अस्मि तथा च कीदृशः पतिमग्नः धर्मः (जीवनशैली) मया प्राप्तः?

ਦ੍ਰਿਸਟ ਪ੍ਰਿਯ ਅਗੋਚਰ ਹੁਇ ਅੰਧਰੇ ਨ ਭਏ ਨੈਨ ਕਾਹੇ ਕੀ ਪ੍ਰੇਮਨੀ ਪ੍ਰੇਮ ਹੂੰ ਲਜਾਯੋ ਹੈ ।
द्रिसट प्रिय अगोचर हुइ अंधरे न भए नैन काहे की प्रेमनी प्रेम हूं लजायो है ।

अन्धः किं न गतः यदा मम दर्शनात् कान्तस्य अन्तर्धानं भवति स्म । अहं कीदृशः प्रियः ? मया प्रेम लज्जितः।

ਅਵਧਿ ਬਿਹਾਏ ਧਾਇ ਧਾਇ ਬਿਰਹਾ ਬਿਆਪੈ ਕਾਹੇ ਕੀ ਬਿਰਹਨੀ ਬਿਰਹ ਬਿਲਖਾਯੋ ਹੈ ।
अवधि बिहाए धाइ धाइ बिरहा बिआपै काहे की बिरहनी बिरह बिलखायो है ।

क्षीणमायुः मे भगवतः विरहः अनुसृत्य दुःखं जनयति। एषः कीदृशः विरहः ? विरहदुःखैः मां चञ्चलं कृतम्।

ਸੁਨਤ ਬਿਦੇਸ ਕੇ ਸੰਦੇਸ ਨਾਹਿ ਫੂਟਯੋ ਰਿਦਾ ਕਉਨ ਕਉਨ ਗਨਉ ਚੂਕ ਉਤਰ ਨ ਆਯੋ ਹੈ ।੬੬੭।
सुनत बिदेस के संदेस नाहि फूटयो रिदा कउन कउन गनउ चूक उतर न आयो है ।६६७।

मम प्रियः अन्यत्र दूरं तिष्ठति इति सन्देशं प्राप्य मम हृदयं किमर्थं न स्फुटितम्। यत् सर्वाणि भ्रमाणि कृतानि तत् अहं गणयामि स्मरामि च, तस्य उत्तरं मम नास्ति। (६६७) ९.