कर्णौ मम प्रियस्य गमनं श्रुत्वा किमर्थं न बधिरः अभवत्। अहं कीदृशः विश्वासपात्रः निष्ठावान् च भार्या अस्मि तथा च कीदृशः पतिमग्नः धर्मः (जीवनशैली) मया प्राप्तः?
अन्धः किं न गतः यदा मम दर्शनात् कान्तस्य अन्तर्धानं भवति स्म । अहं कीदृशः प्रियः ? मया प्रेम लज्जितः।
क्षीणमायुः मे भगवतः विरहः अनुसृत्य दुःखं जनयति। एषः कीदृशः विरहः ? विरहदुःखैः मां चञ्चलं कृतम्।
मम प्रियः अन्यत्र दूरं तिष्ठति इति सन्देशं प्राप्य मम हृदयं किमर्थं न स्फुटितम्। यत् सर्वाणि भ्रमाणि कृतानि तत् अहं गणयामि स्मरामि च, तस्य उत्तरं मम नास्ति। (६६७) ९.