यथा भार्या विनयेन भर्तुः समक्षं उपस्थाप्य गर्भवती भवति तथा पतिः स्वरुचिरुचिः सर्वान् आहारान् आनयति ।
पुत्रजन्मनि बालस्य हानिकारकं सर्वं परिहरति ।
तथा भक्त्या सच्चिगुरोः शरणं गृहीत्वा; गुरसिखस्य इच्छाः पूर्णाः भवन्ति। स सत्यगुरुणा नाम धन्यः निष्कामस्य प्रभवः। न किञ्चिदधिकं तृष्णां करोति, न च संस्कारं करोति।
अमृतसदृशस्य नामस्य वरं प्राप्तः सिक्खः पञ्चदोषान् सावधानतया जित्वा कृष्णरात्रौ भयङ्करं लौकिकसागरं तरति। (१७९) ९.