कवित सवैय भाई गुरुदासः

पुटः - 179


ਜੈਸੇ ਪ੍ਰਿਅ ਭੇਟਤ ਅਧਾਨ ਨਿਰਮਾਨ ਹੋਤ ਬਾਂਛਤ ਬਿਧਾਨ ਖਾਨ ਪਾਨ ਅਗ੍ਰਭਾਗਿ ਹੈ ।
जैसे प्रिअ भेटत अधान निरमान होत बांछत बिधान खान पान अग्रभागि है ।

यथा भार्या विनयेन भर्तुः समक्षं उपस्थाप्य गर्भवती भवति तथा पतिः स्वरुचिरुचिः सर्वान् आहारान् आनयति ।

ਜਨਮਤ ਸੁਤ ਖਾਨ ਪਾਨ ਕੋ ਸੰਜਮੁ ਕਰੈ ਸੁਤ ਹਿਤ ਰਸ ਕਸ ਸਕਲ ਤਿਆਗਿ ਹੈ ।
जनमत सुत खान पान को संजमु करै सुत हित रस कस सकल तिआगि है ।

पुत्रजन्मनि बालस्य हानिकारकं सर्वं परिहरति ।

ਤੈਸੇ ਗੁਰ ਚਰਨ ਸਰਨਿ ਕਾਮਨਾ ਪੁਜਾਇ ਨਾਮ ਨਿਹਕਾਮ ਧਾਮ ਅਨਤ ਨ ਲਾਗਿ ਹੈ ।
तैसे गुर चरन सरनि कामना पुजाइ नाम निहकाम धाम अनत न लागि है ।

तथा भक्त्या सच्चिगुरोः शरणं गृहीत्वा; गुरसिखस्य इच्छाः पूर्णाः भवन्ति। स सत्यगुरुणा नाम धन्यः निष्कामस्य प्रभवः। न किञ्चिदधिकं तृष्णां करोति, न च संस्कारं करोति।

ਨਿਸਿ ਅੰਧਕਾਰ ਭਵ ਸਾਗਰ ਸੰਸਾਰ ਬਿਖੈ ਪੰਚ ਤਸਕਰ ਜੀਤਿ ਸਿਖ ਹੀ ਸੁਜਾਗਿ ਹੈ ।੧੭੯।
निसि अंधकार भव सागर संसार बिखै पंच तसकर जीति सिख ही सुजागि है ।१७९।

अमृतसदृशस्य नामस्य वरं प्राप्तः सिक्खः पञ्चदोषान् सावधानतया जित्वा कृष्णरात्रौ भयङ्करं लौकिकसागरं तरति। (१७९) ९.