यदि जलबिन्दुः मनसि स्वमाहात्म्यस्य गर्वं अनुभवति तर्हि विशालसमुद्रस्य पुरतः सुनाम वा स्तुतिं वा न अर्जयति ।
यदि कश्चन पक्षी बहु परिश्रमं कृत्वा उच्चैः दूरं च उड्डीयते तर्हि सः आकाशस्य अनन्तविशालविस्तारं दृष्ट्वा तस्य प्रयत्नस्य लज्जां अनुभवति इति निश्चितम् ।
यथा एकप्रकारस्य पिप्पलीवृक्षस्य (पूर्णपुष्पितस्य कपासस्य) फलं फलात् बहिः आगत्य ब्रह्माण्डस्य विशालं व्ययं पश्यति, तथैव सः स्वस्य तुच्छं अस्तित्वं प्रति लज्जां अनुभवति
तथा सच्चे गुरु त्वं सर्वकृतेश्वरस्य प्रतिरूपः वयं तुच्छाः सृष्टयः। भवतः पुरतः कथं वदामः ? (५२७) ९.