कवित सवैय भाई गुरुदासः

पुटः - 343


ਸਤਿਰੂਪ ਸਤਿਗੁਰ ਪੂਰਨ ਬ੍ਰਹਮ ਧਿਆਨ ਸਤਿਨਾਮੁ ਸਤਿਗੁਰ ਤੇ ਪਾਰਬ੍ਰਹਮ ਹੈ ।
सतिरूप सतिगुर पूरन ब्रहम धिआन सतिनामु सतिगुर ते पारब्रहम है ।

रूपसत्यं सत्यगुरुः सिद्धेश्वरमूर्तिः। सच्चे गुरुं प्रति ध्यानं यथार्थतया भगवति केन्द्रीकरणं भवति। सच्चः गुरुः अस्मान् शाश्वतनामेश्वरस्य साक्षात्कारं कर्तुं साहाय्यं करोति।

ਸਤਿਗੁਰ ਸਬਦ ਅਨਾਹਦ ਬ੍ਰਹਮ ਗਿਆਨ ਗੁਰਮੁਖਿ ਪੰਥ ਸਤਿ ਗੰਮਿਤਾ ਅਗੰਮ ਹੈ ।
सतिगुर सबद अनाहद ब्रहम गिआन गुरमुखि पंथ सति गंमिता अगंम है ।

गुरुधन्योऽप्रहृतः शब्दः स्वरूपनित्यः अयं दिव्यज्ञानस्य तस्य साक्षात्कारस्य च साधनम्। सच्चिद्गुरुणा विवक्षितः गुरुविज्ञः मार्गः स्वरूपनित्यः, किन्तु एषः मार्गः अप्राप्यः।

ਗੁਰਸਿਖ ਸਾਧਸੰਗ ਬ੍ਰਹਮ ਸਥਾਨ ਸਤਿ ਕੀਰਤਨ ਸਮੈ ਹੁਇ ਸਾਵਧਾਨ ਸਮ ਹੈ ।
गुरसिख साधसंग ब्रहम सथान सति कीरतन समै हुइ सावधान सम है ।

गुरुस्य आज्ञाकारी साधुशिष्याणां सभा सनातनेश्वरस्य निवासः अस्ति। गुरबाणीद्वारा तस्य स्तुतिं एकचित्तेन गायन् भक्तः शिष्यः ईश्वरेण सह एकः भवति।

ਗੁਰਮੁਖਿ ਭਾਵਨੀ ਭਗਤਿ ਭਾਉ ਚਾਉ ਸਤਿ ਸਹਜ ਸੁਭਾਉ ਗੁਰਮੁਖਿ ਨਮੋ ਨਮ ਹੈ ।੩੪੩।
गुरमुखि भावनी भगति भाउ चाउ सति सहज सुभाउ गुरमुखि नमो नम है ।३४३।

गुरुस्य गुरुसचेतनस्य शिष्यस्य हृदयं नित्यं तस्य पूजायाः प्रेम्णः भक्त्या, उत्साहेन च परिपूर्णं भवति। एतादृशं शीतलस्वभावं गुरुचेतनं शिष्यं मुहुर्मुहुः। (३४३) ९.