लौकिकप्रेमस्य अनेकाः प्रकाराः सन्ति किन्तु एते सर्वे मिथ्या, दुःखस्य कारणं मन्यन्ते।
वेदेषु कतिपयविषयाणां व्याख्यानार्थं प्रयुक्ताः अनेकाः प्रेमप्रकरणाः दृश्यन्ते किन्तु कश्चन अपि सिक्खस्य गुरुना पवित्रसङ्घस्य च प्रेम्णः समीपे कुत्रापि न श्रूयते वा न मन्यते।
एतादृशं सच्चिदानन्दं न लभ्यते विधिषु ज्ञानवाक्येषु च, जगतः एकस्मात् अन्तात् अन्यतमं यावत् वाद्ययन्त्रैः सह नानागुणैः गायितेषु रागेषु पुण्यकथनेषु।
सिक्खानां सच्चिगुरुस्य पवित्रसङ्घस्य च प्रेमस्य अभिव्यक्तिः अद्वितीयं भव्यतां धारयति तथा च एतादृशः प्रेम त्रिषु लोकेषु कस्यचित् हृदये स्वस्य मेलनं न प्राप्नोति। (१८८) ९.