कवित सवैय भाई गुरुदासः

पुटः - 306


ਨਵਨ ਗਵਨ ਜਲ ਸੀਤਲ ਅਮਲ ਜੈਸੇ ਅਗਨਿ ਉਰਧ ਮੁਖ ਤਪਤ ਮਲੀਨ ਹੈ ।
नवन गवन जल सीतल अमल जैसे अगनि उरध मुख तपत मलीन है ।

यथा अधः प्रवहमानं जलं शीतलं दूषणरहितं च तिष्ठति परन्तु ऊर्ध्वं गच्छन् अग्निः तापं प्रदूषणं च जनयति;

ਸਫਲ ਹੁਇ ਆਂਬ ਝੁਕੇ ਰਹਤ ਹੈ ਚਿਰੰਕਾਲ ਨਿਵੈ ਨ ਅਰਿੰਡੁ ਤਾਂ ਤੇ ਆਰਬਲਾ ਛੀਨ ਹੈ ।
सफल हुइ आंब झुके रहत है चिरंकाल निवै न अरिंडु तां ते आरबला छीन है ।

यथा आम्रवृक्षः फलं दत्त्वा नमति, दीर्घायुः च भवति, किन्तु एरण्डस्य बीजस्य वनस्पतिः न नमति । भग्नं स्यात् यदि वयं तत् मोचयामः, भग्नं भवति। एवं तस्य आयुः अल्पः भवति ।

ਚੰਦਨ ਸੁਬਾਸ ਜੈਸੇ ਬਾਸੀਐ ਬਨਾਸਪਤੀ ਬਾਸੁ ਤਉ ਬਡਾਈ ਬੂਡਿਓ ਸੰਗ ਲਿਵਲੀਨ ਹੈ ।
चंदन सुबास जैसे बासीऐ बनासपती बासु तउ बडाई बूडिओ संग लिवलीन है ।

यथा लघुचन्दनवृक्षस्य मधुरगन्धः परितः वनस्पतौ प्रविष्टः भवति, परन्तु तस्य परिमाणस्य अभिमानी उच्छ्रितः उच्चः वेणुः चन्दनवृक्षस्य गन्धं न शोषयति

ਤੈਸੇ ਹੀ ਅਸਾਧ ਸਾਧ ਅਹੰਬੁਧਿ ਨਿੰਮ੍ਰਤਾ ਕੈ ਸਨ ਅਉ ਮਜੀਠ ਗਤਿ ਪਾਪ ਪੁੰਨ ਕੀਨ ਹੈ ।੩੦੬।
तैसे ही असाध साध अहंबुधि निंम्रता कै सन अउ मजीठ गति पाप पुंन कीन है ।३०६।

तथा दुष्टाः धर्मत्यागाः स्वदम्भेन अहङ्कारेण च बद्धाः पापं कुर्वन्ति। प्रत्युत ये सत्जनाः गुरुमार्गे निवसन्ति विनयशीलाः च, ते रुबिया मुन्जिस्ता (मजित) इव सत्कार्यं कुर्वन्ति। (पाशनिर्माणतन्तुः उच्चैः वर्धते, उपयोगः च भवति