कवित सवैय भाई गुरुदासः

पुटः - 467


ਦੋਇ ਦਰਪਨ ਦੇਖੈ ਏਕ ਮੈ ਅਨੇਕ ਰੂਪ ਦੋਇ ਨਾਵ ਪਾਵ ਧਰੈ ਪਹੁਚੈ ਨ ਪਾਰਿ ਹੈ ।
दोइ दरपन देखै एक मै अनेक रूप दोइ नाव पाव धरै पहुचै न पारि है ।

यथा पार्श्वे पार्श्वे स्थापितानां द्वयोः वा अधिकयोः दर्पणयोः पश्यन् एकादशाधिकं बिम्बं दर्शयति; नौकाद्वये च पादं स्थापयित्वा नदीं पारं कर्तुं न शक्यते।

ਦੋਇ ਦਿਸਾ ਗਹੇ ਗਹਾਏ ਸੈ ਹਾਥ ਪਾਉ ਟੂਟੇ ਦੁਰਾਹੇ ਦੁਚਿਤ ਹੋਇ ਧੂਲ ਪਗੁ ਧਾਰਿ ਹੈ ।
दोइ दिसा गहे गहाए सै हाथ पाउ टूटे दुराहे दुचित होइ धूल पगु धारि है ।

यथा बाहू वा पादौ वा एकस्मिन् समये उभयतः आकृष्य भङ्गस्य जोखिमं प्राप्नुवन्ति; प्रायः मार्गान्तरे सम्यक् मार्गस्य चयनं त्रुटिं करोति ।

ਦੋਇ ਭੂਪ ਤਾ ਕੋ ਗਾਉ ਪਰਜਾ ਨ ਸੁਖੀ ਹੋਤ ਦੋਇ ਪੁਰਖਨ ਕੀ ਨ ਕੁਲਾਬਧੂ ਨਾਰਿ ਹੈ ।
दोइ भूप ता को गाउ परजा न सुखी होत दोइ पुरखन की न कुलाबधू नारि है ।

यथा नृपद्वयेन शासितं नगरं प्रजानां शान्तिं आरामं च दातुं न शक्नोति, न च द्वयोः पुरुषयोः विवाहिता स्त्री निष्कपटः निष्ठावान् वा कुटुम्बयोः निष्ठावान् वा भवितुम् अर्हति

ਗੁਰਸਿਖ ਹੋਇ ਆਨ ਦੇਵ ਸੇਵ ਟੇਵ ਗਹੈ ਸਹੈ ਜਮ ਡੰਡ ਧ੍ਰਿਗ ਜੀਵਨੁ ਸੰਸਾਰ ਹੈ ।੪੬੭।
गुरसिख होइ आन देव सेव टेव गहै सहै जम डंड ध्रिग जीवनु संसार है ।४६७।

तथा च गुरुभक्तः सिक्खः यदि स्वव्यसनं शान्तयितुं अन्यदेवदेवताः पूजयति, किं पुनः स्वमुक्तिः, सः मृत्युदूतानां दण्डमपि वहति। तस्य जीवनं जगति निन्दितम् अस्ति। (४६७) ९.