यथा पार्श्वे पार्श्वे स्थापितानां द्वयोः वा अधिकयोः दर्पणयोः पश्यन् एकादशाधिकं बिम्बं दर्शयति; नौकाद्वये च पादं स्थापयित्वा नदीं पारं कर्तुं न शक्यते।
यथा बाहू वा पादौ वा एकस्मिन् समये उभयतः आकृष्य भङ्गस्य जोखिमं प्राप्नुवन्ति; प्रायः मार्गान्तरे सम्यक् मार्गस्य चयनं त्रुटिं करोति ।
यथा नृपद्वयेन शासितं नगरं प्रजानां शान्तिं आरामं च दातुं न शक्नोति, न च द्वयोः पुरुषयोः विवाहिता स्त्री निष्कपटः निष्ठावान् वा कुटुम्बयोः निष्ठावान् वा भवितुम् अर्हति
तथा च गुरुभक्तः सिक्खः यदि स्वव्यसनं शान्तयितुं अन्यदेवदेवताः पूजयति, किं पुनः स्वमुक्तिः, सः मृत्युदूतानां दण्डमपि वहति। तस्य जीवनं जगति निन्दितम् अस्ति। (४६७) ९.