पवित्रसमागमे मनःगुरुवचनयोः संयोगं प्राप्तुं समर्थस्य गुरुचेतनस्य भव्यतायाः विषये कोटिशो विस्मयाः विस्मिताः अनुभवन्ति। कोटि-कोटि-समाधि-जनाः आश्चर्यचकिताः, विस्मिताः च अनुभवन्ति ।
कोटिकोटि विचित्रतायाः विस्मयम् अनुभवन्ति। कोटि-कोटि-धुनाः चेतनायां शब्दस्य अप्रहृत-रागं श्रुत्वा आनन्दं आनन्दं च अनुभवन्ति ।
शब्दस्य चैतन्यस्य च संयुक्तावस्थायाः निमग्नतायाः आनन्दात् पूर्वं कोटि-कोटि-ज्ञान-अवस्थाः अनावश्यकाः भवन्ति ।
गुरुप्रधानः व्यक्तिः साधुसङ्गमे स्वस्य चेतनायां गुरुस्य धन्यवचनानां संयोगं करोति। सः अनन्तस्य आरम्भरहितस्य च भगवते मनः केन्द्रीक्रियते। (२५०) ९.