कवित सवैय भाई गुरुदासः

पुटः - 250


ਕੋਟਨਿ ਕੋਟਾਨਿ ਅਸਚਰਜ ਅਸਚਰਜਮੈ ਕੋਟਨਿ ਕੋਟਾਨਿ ਬਿਸਮਾਦਿ ਬਿਸਮਾਦ ਹੈ ।
कोटनि कोटानि असचरज असचरजमै कोटनि कोटानि बिसमादि बिसमाद है ।

पवित्रसमागमे मनःगुरुवचनयोः संयोगं प्राप्तुं समर्थस्य गुरुचेतनस्य भव्यतायाः विषये कोटिशो विस्मयाः विस्मिताः अनुभवन्ति। कोटि-कोटि-समाधि-जनाः आश्चर्यचकिताः, विस्मिताः च अनुभवन्ति ।

ਅਦਭੁਤ ਪਰਮਦਭੁਤ ਹੁਇ ਕੋਟਾਨਿ ਕੋਟਿ ਗਦਗਦ ਹੋਤ ਕੋਟਿ ਅਨਹਦ ਨਾਦ ਹੈ ।
अदभुत परमदभुत हुइ कोटानि कोटि गदगद होत कोटि अनहद नाद है ।

कोटिकोटि विचित्रतायाः विस्मयम् अनुभवन्ति। कोटि-कोटि-धुनाः चेतनायां शब्दस्य अप्रहृत-रागं श्रुत्वा आनन्दं आनन्दं च अनुभवन्ति ।

ਕੋਟਨਿ ਕੋਟਾਨਿ ਉਨਮਨੀ ਗਨੀ ਜਾਤ ਨਹੀ ਕੋਟਨਿ ਕੋਟਾਨਿ ਕੋਟਿ ਸੁੰਨ ਮੰਡਲਾਦਿ ਹੈ ।
कोटनि कोटानि उनमनी गनी जात नही कोटनि कोटानि कोटि सुंन मंडलादि है ।

शब्दस्य चैतन्यस्य च संयुक्तावस्थायाः निमग्नतायाः आनन्दात् पूर्वं कोटि-कोटि-ज्ञान-अवस्थाः अनावश्यकाः भवन्ति ।

ਗੁਰਮੁਖਿ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਸਾਧਸੰਗਿ ਅੰਤ ਕੈ ਅਨੰਤ ਪ੍ਰਭੁ ਆਦਿ ਪਰਮਾਦਿ ਹੈ ।੨੫੦।
गुरमुखि सबद सुरति लिव साधसंगि अंत कै अनंत प्रभु आदि परमादि है ।२५०।

गुरुप्रधानः व्यक्तिः साधुसङ्गमे स्वस्य चेतनायां गुरुस्य धन्यवचनानां संयोगं करोति। सः अनन्तस्य आरम्भरहितस्य च भगवते मनः केन्द्रीक्रियते। (२५०) ९.