कवित सवैय भाई गुरुदासः

पुटः - 537


ਜੈਸੇ ਜਲ ਧੋਏ ਬਿਨੁ ਅੰਬਰ ਮਲੀਨ ਹੋਤ ਬਿਨੁ ਤੇਲ ਮੇਲੇ ਜੈਸੇ ਕੇਸ ਹੂੰ ਭਇਆਨ ਹੈ ।
जैसे जल धोए बिनु अंबर मलीन होत बिनु तेल मेले जैसे केस हूं भइआन है ।

यथा जलेन अप्रक्षालितं पटं मलिनं तिष्ठति; केशाः च तैलप्रयोगं विना विच्छिन्नाः उलझिताः च तिष्ठन्ति;

ਜੈਸੇ ਬਿਨੁ ਮਾਂਜੇ ਦਰਪਨ ਜੋਤਿ ਹੀਨ ਹੋਤ ਬਰਖਾ ਬਿਹੂੰਨ ਜੈਸੇ ਖੇਤ ਮੈ ਨ ਧਾਨ ਹੈ ।
जैसे बिनु मांजे दरपन जोति हीन होत बरखा बिहूंन जैसे खेत मै न धान है ।

यथा अशुद्धः काचः प्रकाशं आगन्तुं न शक्नोति तथा च यथा वृष्टिहीनक्षेत्रे सस्यं न वर्धते।

ਜੈਸੇ ਬਿਨੁ ਦੀਪਕੁ ਭਵਨ ਅੰਧਕਾਰ ਹੋਤ ਲੋਨੇ ਘ੍ਰਿਤਿ ਬਿਨੁ ਜੈਸੇ ਭੋਜਨ ਸਮਾਨ ਹੈ ।
जैसे बिनु दीपकु भवन अंधकार होत लोने घ्रिति बिनु जैसे भोजन समान है ।

यथा दीपरहितं गृहं तमसि तिष्ठति तथा च लवणं घृतं विना अस्वादः ।

ਤੈਸੇ ਬਿਨੁ ਸਾਧਸੰਗਤਿ ਜਨਮ ਮਰਨ ਦੁਖ ਮਿਟਤ ਨ ਭੈ ਭਰਮ ਬਿਨੁ ਗੁਰ ਗਿਆਨ ਹੈ ।੫੩੭।
तैसे बिनु साधसंगति जनम मरन दुख मिटत न भै भरम बिनु गुर गिआन है ।५३७।

तथा च सत्यगुरुभक्तानां साधुप्राणानां भक्तानां च सङ्गतिं विना पुनरुक्तजन्ममृत्युदुःखं न परिमार्जयितुं शक्यते। न च सत्यगुरुप्रवचनस्य अभ्यासं विना लौकिकभयशङ्का नश्यितुं शक्यन्ते। (५३७) ९.