यथा जलेन अप्रक्षालितं पटं मलिनं तिष्ठति; केशाः च तैलप्रयोगं विना विच्छिन्नाः उलझिताः च तिष्ठन्ति;
यथा अशुद्धः काचः प्रकाशं आगन्तुं न शक्नोति तथा च यथा वृष्टिहीनक्षेत्रे सस्यं न वर्धते।
यथा दीपरहितं गृहं तमसि तिष्ठति तथा च लवणं घृतं विना अस्वादः ।
तथा च सत्यगुरुभक्तानां साधुप्राणानां भक्तानां च सङ्गतिं विना पुनरुक्तजन्ममृत्युदुःखं न परिमार्जयितुं शक्यते। न च सत्यगुरुप्रवचनस्य अभ्यासं विना लौकिकभयशङ्का नश्यितुं शक्यन्ते। (५३७) ९.