कवित सवैय भाई गुरुदासः

पुटः - 551


ਦਰਸਨ ਦੀਪ ਦੇਖਿ ਹੋਇ ਨ ਮਿਲੈ ਪਤੰਗੁ ਪਰਚਾ ਬਿਹੂੰਨ ਗੁਰਸਿਖ ਨ ਕਹਾਵਈ ।
दरसन दीप देखि होइ न मिलै पतंगु परचा बिहूंन गुरसिख न कहावई ।

यदि सत्यगुरुदृष्टिः शिष्यं स्वप्रियदीपस्य बलिदानार्थं सज्जस्य पतङ्गस्य अवस्थायां न परिणमयति तर्हि सः गुरुस्य सच्चा शिष्यः इति वक्तुं न शक्यते।

ਸੁਨਤ ਸਬਦ ਧੁਨਿ ਹੋਇ ਨ ਮਿਲਤ ਮ੍ਰਿਗ ਸਬਦ ਸੁਰਤਿ ਹੀਨੁ ਜਨਮੁ ਲਜਾਵਈ ।
सुनत सबद धुनि होइ न मिलत म्रिग सबद सुरति हीनु जनमु लजावई ।

सत्यगुरुस्य सुमधुरवचनं श्रुत्वा यदि शिष्यस्य स्थितिः घण्डहेर्हस्य शब्देन समाधिगमनस्य मृगस्य इव न भवति तर्हि भगवतः नाम स्वस्य गहने अन्तः निवेशं विना सः स्वस्य बहुमूल्यं प्राणं अपव्ययितवान्।

ਗੁਰ ਚਰਨਾਮ੍ਰਿਤ ਕੈ ਚਾਤ੍ਰਿਕੁ ਨ ਹੋਇ ਮਿਲੈ ਰਿਦੈ ਨ ਬਿਸਵਾਸੁ ਗੁਰ ਦਾਸ ਹੁਇ ਨ ਹੰਸਾਵਈ ।
गुर चरनाम्रित कै चात्रिकु न होइ मिलै रिदै न बिसवासु गुर दास हुइ न हंसावई ।

सत्यगुरुतः नामरूपस्य अमृतस्य प्राप्त्यर्थं यदि शिष्यः स्वातिबिन्दवं प्रति आकांक्षी वर्षपक्षी इव पूर्णश्रद्धया सत्यगुरुं न मिलति तर्हि तस्य मनसि सत्यगुरुविषये विश्वासः नास्ति न च शक्नोति तस्य भक्तः अनुयायी भवतु।

ਸਤਿਰੂਪ ਸਤਿਨਾਮੁ ਸਤਿਗੁਰ ਗਿਆਨ ਧਿਆਨ ਏਕ ਟੇਕ ਸਿਖ ਜਲ ਮੀਨ ਹੁਇ ਦਿਖਾਵਈ ।੫੫੧।
सतिरूप सतिनामु सतिगुर गिआन धिआन एक टेक सिख जल मीन हुइ दिखावई ।५५१।

सत्यगुरुस्य भक्तः शिष्यः स्वस्य मनः दिव्यवचने निमग्नः भवति, तस्य अभ्यासं करोति, सत्यगुरुस्य प्रेम्णः अङ्के तरति यथा मत्स्यः जले हर्षेण सन्तुष्टः च तरति। (५५१) ९.