शुकः ग्रहणकर्ता एकं घूर्णमानं पाइपं/नलिकां स्थापयति यस्मिन् शुकः आगत्य उपविशति। नली भ्रमति शुकः च उल्टावस्थां लम्बते। सः नलीम् न मुञ्चति। शुकग्राहकः ततः आगत्य नखान् मुक्तं करोति। एवं दासः भवति।
यथा यथा शुकः प्रशिक्षितः, वचनं वक्तुं च उपदिष्टः भवति तथा सः तानि वचनानि पुनः पुनः वदति । स्वनाम वक्तुं शिक्षते अन्येभ्यः अपि पाठयति।
शुकः रामभक्तेभ्यः रामनामस्य उच्चारणं शिक्षते। दुष्टात्मधर्मात् दुर्नामानि शिक्षते | ग्रीकजनानाम् सङ्गमे सः तेषां भाषां शिक्षते । सः यत् सङ्गतिं धारयति तदनुसारं स्वस्य बुद्धिं विकसयति।
तथा पवित्रपुरुषसङ्गमे सतगुरुपादकमलसदृशानां शरणं गृहीत्वा गुरुपरिस्थितः सिक्खः स्वात्मानं साक्षात्करोति सच्चिदानन्दशान्तिं च भोजयति। (४४) ९.