कवित सवैय भाई गुरुदासः

पुटः - 44


ਸੂਆ ਗਹਿ ਨਲਿਨੀ ਕਉ ਉਲਟਿ ਗਹਾਵੈ ਆਪੁ ਹਾਥ ਸੈ ਛਡਾਏ ਛਾਡੈ ਪਰ ਬਸਿ ਆਵਈ ।
सूआ गहि नलिनी कउ उलटि गहावै आपु हाथ सै छडाए छाडै पर बसि आवई ।

शुकः ग्रहणकर्ता एकं घूर्णमानं पाइपं/नलिकां स्थापयति यस्मिन् शुकः आगत्य उपविशति। नली भ्रमति शुकः च उल्टावस्थां लम्बते। सः नलीम् न मुञ्चति। शुकग्राहकः ततः आगत्य नखान् मुक्तं करोति। एवं दासः भवति।

ਤੈਸੇ ਬਾਰੰਬਾਰ ਟੇਰਿ ਟੇਰਿ ਕਹੇ ਪਟੇ ਪਟੇ ਆਪਨੇ ਹੀ ਨਾਓ ਸੀਖਿ ਆਪ ਹੀ ਪੜਾਈ ।
तैसे बारंबार टेरि टेरि कहे पटे पटे आपने ही नाओ सीखि आप ही पड़ाई ।

यथा यथा शुकः प्रशिक्षितः, वचनं वक्तुं च उपदिष्टः भवति तथा सः तानि वचनानि पुनः पुनः वदति । स्वनाम वक्तुं शिक्षते अन्येभ्यः अपि पाठयति।

ਰਘੁਬੰਸੀ ਰਾਮ ਨਾਮੁ ਗਾਲ ਜਾਮਨੀ ਸੁ ਭਾਖ ਸੰਗਤਿ ਸੁਭਾਵ ਗਤਿ ਬੁਧਿ ਪ੍ਰਗਟਾਵਈ ।
रघुबंसी राम नामु गाल जामनी सु भाख संगति सुभाव गति बुधि प्रगटावई ।

शुकः रामभक्तेभ्यः रामनामस्य उच्चारणं शिक्षते। दुष्टात्मधर्मात् दुर्नामानि शिक्षते | ग्रीकजनानाम् सङ्गमे सः तेषां भाषां शिक्षते । सः यत् सङ्गतिं धारयति तदनुसारं स्वस्य बुद्धिं विकसयति।

ਤੈਸੇ ਗੁਰ ਚਰਨ ਸਰਨਿ ਸਾਧ ਸੰਗ ਮਿਲੇ ਆਪਾ ਆਪੁ ਚੀਨਿ ਗੁਰਮੁਖਿ ਸੁਖ ਪਾਵਈ ।੪੪।
तैसे गुर चरन सरनि साध संग मिले आपा आपु चीनि गुरमुखि सुख पावई ।४४।

तथा पवित्रपुरुषसङ्गमे सतगुरुपादकमलसदृशानां शरणं गृहीत्वा गुरुपरिस्थितः सिक्खः स्वात्मानं साक्षात्करोति सच्चिदानन्दशान्तिं च भोजयति। (४४) ९.