यदि शरीरस्य प्रत्येकं केशाः कोटिमुखैः धन्याः सन्ति, प्रत्येकं मुखं च असंख्याकाः जिह्वाः सन्ति, तदा अपि तेषां सह भगवतः नाम आस्वादयति तस्य गौरवपूर्णदशा युगपर्यन्तं वर्णयितुं न शक्यते
यदि वयं कोटि-कोटि-ब्रह्माण्डानां भारं आध्यात्मिक-आनन्देन सह वारं वारं तौलयामः तर्हि महती आरामः, शान्तिः च न परिमेयम् ।
सर्वे लौकिकनिधिः, मुक्तापूर्णाः समुद्राः, स्वर्गस्य असंख्याकाः सुखाः च तस्य नामपाठस्य महिमा भव्यतायाः तुलने प्रायः किमपि न भवन्ति
यः सौभाग्यशाली भक्तः सच्चे गुरुणा नाम अभिषेकेन धन्यः, तस्य मनः कियत् उच्चा आध्यात्मिक अवस्थायां लीनः भवेत्? न कश्चित् एतां स्थितिं व्यञ्जयितुं वर्णयितुं च समर्थः भवति । (४३०) ९.