कवित सवैय भाई गुरुदासः

पुटः - 430


ਰੋਮ ਰੋਮ ਕੋਟਿ ਮੁਖ ਮੁਖ ਰਸਨਾ ਅਨੰਤ ਅਨਿਤ ਮਨੰਤਰ ਲਉ ਕਹਤ ਨ ਆਵਈ ।
रोम रोम कोटि मुख मुख रसना अनंत अनित मनंतर लउ कहत न आवई ।

यदि शरीरस्य प्रत्येकं केशाः कोटिमुखैः धन्याः सन्ति, प्रत्येकं मुखं च असंख्याकाः जिह्वाः सन्ति, तदा अपि तेषां सह भगवतः नाम आस्वादयति तस्य गौरवपूर्णदशा युगपर्यन्तं वर्णयितुं न शक्यते

ਕੋਟਿ ਬ੍ਰਹਮੰਡ ਭਾਰ ਡਾਰ ਤੁਲਾਧਾਰ ਬਿਖੈ ਤੋਲੀਐ ਜਉ ਬਾਰਿ ਬਾਰਿ ਤੋਲ ਨ ਸਮਾਵਈ ।
कोटि ब्रहमंड भार डार तुलाधार बिखै तोलीऐ जउ बारि बारि तोल न समावई ।

यदि वयं कोटि-कोटि-ब्रह्माण्डानां भारं आध्यात्मिक-आनन्देन सह वारं वारं तौलयामः तर्हि महती आरामः, शान्तिः च न परिमेयम् ।

ਚਤੁਰ ਪਦਾਰਥ ਅਉ ਸਾਗਰ ਸਮੂਹ ਸੁਖ ਬਿਬਿਧਿ ਬੈਕੁੰਠ ਮੋਲ ਮਹਿਮਾ ਨ ਪਾਵਈ ।
चतुर पदारथ अउ सागर समूह सुख बिबिधि बैकुंठ मोल महिमा न पावई ।

सर्वे लौकिकनिधिः, मुक्तापूर्णाः समुद्राः, स्वर्गस्य असंख्याकाः सुखाः च तस्य नामपाठस्य महिमा भव्यतायाः तुलने प्रायः किमपि न भवन्ति

ਸਮਝ ਨ ਪਰੈ ਕਰੈ ਗਉਨ ਕਉਨ ਭਉਨ ਮਨ ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਸਬਦ ਸੁਨਾਵਈ ।੪੩੦।
समझ न परै करै गउन कउन भउन मन पूरन ब्रहम गुर सबद सुनावई ।४३०।

यः सौभाग्यशाली भक्तः सच्चे गुरुणा नाम अभिषेकेन धन्यः, तस्य मनः कियत् उच्चा आध्यात्मिक अवस्थायां लीनः भवेत्? न कश्चित् एतां स्थितिं व्यञ्जयितुं वर्णयितुं च समर्थः भवति । (४३०) ९.