कवित सवैय भाई गुरुदासः

पुटः - 127


ਗੁਰਮੁਖਿ ਸਾਧ ਚਰਨਾਮ੍ਰਤ ਨਿਧਾਨ ਪਾਨ ਕਾਲ ਮੈ ਅਕਾਲ ਕਾਲ ਬਿਆਲ ਬਿਖੁ ਮਾਰੀਐ ।
गुरमुखि साध चरनाम्रत निधान पान काल मै अकाल काल बिआल बिखु मारीऐ ।

गुरुचेतनः पुण्यपुरुषसङ्गमे सर्वेषां नवनिधानां लाभं भुङ्क्ते। कालचक्रे वसन् अपि तस्य क्रोधात् रक्षितः तिष्ठति । सर्प इव कालविषं नाशयति।

ਗੁਰਮੁਖਿ ਸਾਧ ਚਰਨਾਮ੍ਰਤ ਨਿਧਾਨ ਪਾਨ ਕੁਲ ਅਕੁਲੀਨ ਭਏ ਦੁਬਿਧਾ ਨਿਵਾਰੀਐ ।
गुरमुखि साध चरनाम्रत निधान पान कुल अकुलीन भए दुबिधा निवारीऐ ।

सः पवित्रपुरुषाणां पादरजसा उपविष्टः भगवतः नाम अमृतं गभीरं पिबति। जातिगर्वहीनः भवति, सर्वान् उच्चनीचभेदान् मनसा हर्तुं समर्थः भवति।

ਗੁਰਮੁਖਿ ਸਾਧ ਚਰਨਾਮ੍ਰਤ ਨਿਧਾਨ ਪਾਨ ਸਹਜ ਸਮਾਧਿ ਨਿਜ ਆਸਨ ਕੀ ਤਾਰੀਐ ।
गुरमुखि साध चरनाम्रत निधान पान सहज समाधि निज आसन की तारीऐ ।

पवित्रपुरुषसङ्गमे नाम इव अमृतनिधिं भुक्त्वा आत्मनि लीनः भवति, समतावस्थायां च चेतनतया आसक्तः भवति।

ਗੁਰਮੁਖਿ ਸਾਧ ਚਰਨਾਮ੍ਰਤ ਪਰਮਪਦ ਗੁਰਮੁਖਿ ਪੰਥ ਅਬਿਗਤ ਗਤਿ ਨਿਆਰੀਐ ।੧੨੭।
गुरमुखि साध चरनाम्रत परमपद गुरमुखि पंथ अबिगत गति निआरीऐ ।१२७।

पवित्रपुरुषसङ्गमे भगवतः नाम इव अमृतम् आस्वादयन् परमं स्थितिं प्राप्नोति। गुरुचेतनजनानाम् मार्गः वर्णनात् परः अस्ति। अक्षयम् आकाशीयं च । (१२७) ९.