गुरुचेतनः पुण्यपुरुषसङ्गमे सर्वेषां नवनिधानां लाभं भुङ्क्ते। कालचक्रे वसन् अपि तस्य क्रोधात् रक्षितः तिष्ठति । सर्प इव कालविषं नाशयति।
सः पवित्रपुरुषाणां पादरजसा उपविष्टः भगवतः नाम अमृतं गभीरं पिबति। जातिगर्वहीनः भवति, सर्वान् उच्चनीचभेदान् मनसा हर्तुं समर्थः भवति।
पवित्रपुरुषसङ्गमे नाम इव अमृतनिधिं भुक्त्वा आत्मनि लीनः भवति, समतावस्थायां च चेतनतया आसक्तः भवति।
पवित्रपुरुषसङ्गमे भगवतः नाम इव अमृतम् आस्वादयन् परमं स्थितिं प्राप्नोति। गुरुचेतनजनानाम् मार्गः वर्णनात् परः अस्ति। अक्षयम् आकाशीयं च । (१२७) ९.