कवित सवैय भाई गुरुदासः

पुटः - 635


ਕੋਟਿ ਪਰਕਾਰ ਨਾਰ ਸਾਜੈ ਜਉ ਸਿੰਗਾਰ ਚਾਰੁ ਬਿਨੁ ਭਰਤਾਰ ਭੇਟੈ ਸੁਤ ਨ ਖਿਲਾਇ ਹੈ ।
कोटि परकार नार साजै जउ सिंगार चारु बिनु भरतार भेटै सुत न खिलाइ है ।

अतीव आकर्षक अलङ्कारैः पूज्यते किन्तु भर्तुः समर्पणं विना पुत्रक्रीडासुखं न भोक्तुं शक्नोति ।

ਸਿੰਚੀਐ ਸਲਿਲ ਨਿਸ ਬਾਸੁਰ ਬਿਰਖ ਮੂਲ ਫਲ ਨ ਬਸੰਤ ਬਿਨ ਤਾਸੁ ਪ੍ਰਗਟਾਇ ਹੈ ।
सिंचीऐ सलिल निस बासुर बिरख मूल फल न बसंत बिन तासु प्रगटाइ है ।

अहोरात्रौ यदि वृक्षः सिञ्चति तर्हि वसन्तात् परं ऋतौ पुष्पैः प्रफुल्लितुं न शक्नोति ।

ਸਾਵਨ ਸਮੈ ਕਿਸਾਨ ਖੇਤ ਜੋਤ ਬੀਜ ਬੋਵੈ ਬਰਖਾ ਬਿਹੂਨ ਕਤ ਨਾਜ ਨਿਪਜਾਇ ਹੈ ।
सावन समै किसान खेत जोत बीज बोवै बरखा बिहून कत नाज निपजाइ है ।

यदि कृषकः स्वक्षेत्रं कर्षति, तस्मिन् सावनमासे अपि बीजं रोपयति तर्हि वर्षा विना बीजं अङ्कुरितुं न शक्नोति।

ਅਨਿਕ ਪ੍ਰਕਾਰ ਭੇਖ ਧਾਰਿ ਪ੍ਰਾਨੀ ਭ੍ਰਮੇ ਭੂਮ ਬਿਨ ਗੁਰ ਉਰਿ ਗ੍ਯਾਨ ਦੀਪ ਨ ਜਗਾਇ ਹੈ ।੬੩੫।
अनिक प्रकार भेख धारि प्रानी भ्रमे भूम बिन गुर उरि ग्यान दीप न जगाइ है ।६३५।

तथा च मनुष्यः यत्किमपि वेषं परिधाय जगत् भ्रमति । तदापि सत्यगुरुदीक्षां तस्य उपदेशं च विना ज्ञानप्रभां प्राप्तुं न शक्नोति। (६३५) ९.