अतीव आकर्षक अलङ्कारैः पूज्यते किन्तु भर्तुः समर्पणं विना पुत्रक्रीडासुखं न भोक्तुं शक्नोति ।
अहोरात्रौ यदि वृक्षः सिञ्चति तर्हि वसन्तात् परं ऋतौ पुष्पैः प्रफुल्लितुं न शक्नोति ।
यदि कृषकः स्वक्षेत्रं कर्षति, तस्मिन् सावनमासे अपि बीजं रोपयति तर्हि वर्षा विना बीजं अङ्कुरितुं न शक्नोति।
तथा च मनुष्यः यत्किमपि वेषं परिधाय जगत् भ्रमति । तदापि सत्यगुरुदीक्षां तस्य उपदेशं च विना ज्ञानप्रभां प्राप्तुं न शक्नोति। (६३५) ९.