कवित सवैय भाई गुरुदासः

पुटः - 347


ਕਕਹੀ ਦੈ ਮਾਗ ਉਰਝਾਏ ਸੁਰਝਾਏ ਕੇਸ ਕੁੰਕਮ ਚੰਦਨ ਕੋ ਤਿਲਕ ਦੇ ਲਲਾਰ ਮੈ ।
ककही दै माग उरझाए सुरझाए केस कुंकम चंदन को तिलक दे ललार मै ।

उलझितकेशान् कङ्कयित्वा केशेषु सुव्यवस्थितं विच्छेदं कृत्वा ललाटे केसरचन्दनबिन्दुं प्रयोजयेत्।

ਅੰਜਨ ਖੰਜਨ ਦ੍ਰਿਗ ਬੇਸਰਿ ਕਰਨ ਫੂਲ ਬਾਰੀ ਸੀਸ ਫੂਲ ਦੈ ਤਮੋਲ ਰਸ ਮੁਖ ਦੁਆਰ ਮੈ ।
अंजन खंजन द्रिग बेसरि करन फूल बारी सीस फूल दै तमोल रस मुख दुआर मै ।

तस्याः विनोदपूर्णनेत्रेषु कोलिरियमं, नासिकायां वलयम्, कुण्डलानि च स्थापयित्वा शिरसि गुम्बदरूपेण आभूषणं धारयित्वा मुख्यद्वारे सुपारीपत्रं चर्वन्तः प्रतीक्ष्यताम्।

ਕੰਠਸਰੀ ਕਪੋਤਿ ਮਰਕਤ ਅਉ ਮੁਕਤਾਹਲ ਬਰਨ ਬਰਨ ਫੂਲ ਸੋਭਾ ਉਰ ਹਾਰ ਮੈ ।
कंठसरी कपोति मरकत अउ मुकताहल बरन बरन फूल सोभा उर हार मै ।

हीरकमुक्तिकहारं धारयित्वा तस्याः हृदयं सद्गुणैः वर्णपुष्पैः ।

ਚਚਰਚਰੀ ਕੰਕਨ ਮੁੰਦਿਕਾ ਮਹਦੀ ਬਨੀ ਅੰਗੀਆ ਅਨੂਪ ਛੁਦ੍ਰਪੀਠਿ ਕਟ ਧਾਰ ਮੈ ।੩੪੭।
चचरचरी कंकन मुंदिका महदी बनी अंगीआ अनूप छुद्रपीठि कट धार मै ।३४७।

अङ्गुलीषु रङ्गिणः वलयः, कङ्कणं, कटिबन्धेषु कङ्कणं धारयन्तु, हस्तेषु मेहन्दीं धारयन्तु, सुन्दरं कूपं धारयन्तु, कटिभागे क्षुद्रवस्त्रैः सह कृष्णसूत्रं च धारयन्तु नोटः- उपर्युक्ताः सर्वे अलङ्काराः सिस्य गुणैः नाम सिमरनैः च सम्बद्धाः सन्ति