उलझितकेशान् कङ्कयित्वा केशेषु सुव्यवस्थितं विच्छेदं कृत्वा ललाटे केसरचन्दनबिन्दुं प्रयोजयेत्।
तस्याः विनोदपूर्णनेत्रेषु कोलिरियमं, नासिकायां वलयम्, कुण्डलानि च स्थापयित्वा शिरसि गुम्बदरूपेण आभूषणं धारयित्वा मुख्यद्वारे सुपारीपत्रं चर्वन्तः प्रतीक्ष्यताम्।
हीरकमुक्तिकहारं धारयित्वा तस्याः हृदयं सद्गुणैः वर्णपुष्पैः ।
अङ्गुलीषु रङ्गिणः वलयः, कङ्कणं, कटिबन्धेषु कङ्कणं धारयन्तु, हस्तेषु मेहन्दीं धारयन्तु, सुन्दरं कूपं धारयन्तु, कटिभागे क्षुद्रवस्त्रैः सह कृष्णसूत्रं च धारयन्तु नोटः- उपर्युक्ताः सर्वे अलङ्काराः सिस्य गुणैः नाम सिमरनैः च सम्बद्धाः सन्ति