कवित सवैय भाई गुरुदासः

पुटः - 71


ਆਦਿ ਕੈ ਅਨਾਦਿ ਅਰ ਅੰਤਿ ਕੈ ਅਨੰਤ ਅਤਿ ਪਾਰ ਕੈ ਅਪਾਰ ਨ ਅਥਾਹ ਥਾਹ ਪਾਈ ਹੈ ।
आदि कै अनादि अर अंति कै अनंत अति पार कै अपार न अथाह थाह पाई है ।

यथा अक्षयः ईश्वरः सर्वेषां आरम्भः अपि आरम्भात् परः अस्ति; यथा सः अन्त्यात् परः यतः सः सर्वेषां अन्तः; यथा सः दूरतमपरिकल्पनीयपरिमाणात् परः यथा सः अगाह्यः, तथैव सत्यगुरुस्य स्तुतिः भगवतः इव एव।

ਮਿਤਿ ਕੈ ਅਮਿਤਿ ਅਰ ਸੰਖ ਕੈ ਅਸੰਖ ਪੁਨਿ ਲੇਖ ਕੈ ਅਲੇਖ ਨਹੀ ਤੌਲ ਕੈ ਤੌਲਾਈ ਹੈ ।
मिति कै अमिति अर संख कै असंख पुनि लेख कै अलेख नही तौल कै तौलाई है ।

यथा अक्षयः ईश्वरः प्रमेयात् परः, गणनातः परः, प्रतीतितः परः, परः· तौलनात् परः; तथा सत्यगुरुस्य स्तुतिः।

ਅਰਧ ਉਰਧ ਪਰਜੰਤ ਕੈ ਅਪਾਰ ਜੰਤ ਅਗਮ ਅਗੋਚਰ ਨ ਮੋਲ ਕੈ ਮੁਲਾਈ ਹੈ ।
अरध उरध परजंत कै अपार जंत अगम अगोचर न मोल कै मुलाई है ।

यथा सर्वशक्तिमान् असीमः, दुर्गमः, इन्द्रियाणां मूल्याङ्कनानां च परः, तथैव सत्गुरुस्य स्तुतिः।

ਪਰਮਦਭੁਤ ਅਸਚਰਜ ਬਿਸਮ ਅਤਿ ਅਬਿਗਤਿ ਗਤਿ ਸਤਿਗੁਰ ਕੀ ਬਡਾਈ ਹੈ ।੭੧।
परमदभुत असचरज बिसम अति अबिगति गति सतिगुर की बडाई है ।७१।

यथा सर्वशक्तिमान् ईश्वरः सर्वथा आश्चर्यजनकः, विस्मयकारी, अतीव विचित्रः च अस्ति, तथैव सत्यगुरुस्य स्तुतिः। (७१) ९.