यथा अक्षयः ईश्वरः सर्वेषां आरम्भः अपि आरम्भात् परः अस्ति; यथा सः अन्त्यात् परः यतः सः सर्वेषां अन्तः; यथा सः दूरतमपरिकल्पनीयपरिमाणात् परः यथा सः अगाह्यः, तथैव सत्यगुरुस्य स्तुतिः भगवतः इव एव।
यथा अक्षयः ईश्वरः प्रमेयात् परः, गणनातः परः, प्रतीतितः परः, परः· तौलनात् परः; तथा सत्यगुरुस्य स्तुतिः।
यथा सर्वशक्तिमान् असीमः, दुर्गमः, इन्द्रियाणां मूल्याङ्कनानां च परः, तथैव सत्गुरुस्य स्तुतिः।
यथा सर्वशक्तिमान् ईश्वरः सर्वथा आश्चर्यजनकः, विस्मयकारी, अतीव विचित्रः च अस्ति, तथैव सत्यगुरुस्य स्तुतिः। (७१) ९.