कवित सवैय भाई गुरुदासः

पुटः - 361


ਜੈਸੇ ਸੁਕਦੇਵ ਕੇ ਜਨਮ ਸਮੈ ਜਾ ਕੋ ਜਾ ਕੋ ਜਨਮ ਭਇਓ ਤੇ ਸਕਲ ਸਿਧਿ ਜਾਨੀਐ ।
जैसे सुकदेव के जनम समै जा को जा को जनम भइओ ते सकल सिधि जानीऐ ।

महाभारतस्य एकस्याः कथायाः अनुसारं सुक्देवस्य ऋषिस्य जन्मसमये जायते सर्वे दिव्याः मुक्ताः च इति मन्यन्ते ।

ਸ੍ਵਾਂਤਬੂੰਦ ਜੋਈ ਜੋਈ ਪਰਤ ਸਮੁੰਦ੍ਰ ਬਿਖੈ ਸੀਪ ਕੈ ਸੰਜੋਗ ਮੁਕਤਾਹਲ ਬਖਾਨੀਐ ।
स्वांतबूंद जोई जोई परत समुंद्र बिखै सीप कै संजोग मुकताहल बखानीऐ ।

स्वाति-नक्षत्रे समुद्रे यः वर्षा-बिन्दुः पतति, सः एकैकः बिन्दुः सीपस्य सम्पर्कं प्राप्य मौक्तिकरूपेण भवति इति विश्वासः अस्ति ।

ਬਾਵਨ ਸੁਗੰਧ ਸੰਬੰਧ ਪਉਨ ਗਉਨ ਕਰੈ ਲਾਗੈ ਜਾਹੀ ਜਾਹੀ ਦ੍ਰੁਮ ਚੰਦਨ ਸਮਾਨੀਐ ।
बावन सुगंध संबंध पउन गउन करै लागै जाही जाही द्रुम चंदन समानीऐ ।

चन्दनवृक्षान् स्पृशन् वायुः प्रवहति तदा सर्वेषु वृक्षेषु स्वगन्धं प्रसारयति ये अपि चन्दनगन्धं आरभन्ते ।

ਤੈਸੇ ਗੁਰਸਿਖ ਸੰਗ ਜੋ ਜੋ ਜਾਗਤ ਅੰਮ੍ਰਿਤ ਜੋਗ ਸਬਦੁ ਪ੍ਰਸਾਦਿ ਮੋਖ ਪਦ ਪਰਵਾਨੀਐ ।੩੬੧।
तैसे गुरसिख संग जो जो जागत अंम्रित जोग सबदु प्रसादि मोख पद परवानीऐ ।३६१।

तथा च ये सर्वे गुरुस्य सिक्खाः भगवतः नामस्य अभ्यासेन सत्यगुरुणा आशीर्वादितस्य सिक्खस्य पवित्रसङ्गतिं भोक्तुं अम्ब्रोसियलघण्टे जागरन्ति, ते नाम अभिषेकस्य बलेन मोक्षस्य योग्याः भवन्ति यत् ते