महाभारतस्य एकस्याः कथायाः अनुसारं सुक्देवस्य ऋषिस्य जन्मसमये जायते सर्वे दिव्याः मुक्ताः च इति मन्यन्ते ।
स्वाति-नक्षत्रे समुद्रे यः वर्षा-बिन्दुः पतति, सः एकैकः बिन्दुः सीपस्य सम्पर्कं प्राप्य मौक्तिकरूपेण भवति इति विश्वासः अस्ति ।
चन्दनवृक्षान् स्पृशन् वायुः प्रवहति तदा सर्वेषु वृक्षेषु स्वगन्धं प्रसारयति ये अपि चन्दनगन्धं आरभन्ते ।
तथा च ये सर्वे गुरुस्य सिक्खाः भगवतः नामस्य अभ्यासेन सत्यगुरुणा आशीर्वादितस्य सिक्खस्य पवित्रसङ्गतिं भोक्तुं अम्ब्रोसियलघण्टे जागरन्ति, ते नाम अभिषेकस्य बलेन मोक्षस्य योग्याः भवन्ति यत् ते