कवित सवैय भाई गुरुदासः

पुटः - 28


ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਗੁਰ ਸਿਖ ਸੰਧ ਮਿਲੇ ਸਸਿ ਘਰਿ ਸੂਰਿ ਪੂਰ ਨਿਜ ਘਰਿ ਆਏ ਹੈ ।
सबद सुरति लिव गुर सिख संध मिले ससि घरि सूरि पूर निज घरि आए है ।

गुरु-सिखयोः संयोगेन सिक्खः स्वस्य मनः दिव्यवचने केन्द्रीक्रियते। इर्हा, पिङ्गला, सुखमानः च सिक्खस्य दशमद्वारं प्रविशन्ति येन सः स्वस्य साक्षात्कारं करोति, तस्मै आध्यात्मिकशान्तिं च ददाति।

ਓੁਲਟਿ ਪਵਨ ਮਨ ਮੀਨ ਤ੍ਰਿਬੈਨੀ ਪ੍ਰਸੰਗ ਤ੍ਰਿਕੁਟੀ ਉਲੰਘਿ ਸੁਖ ਸਾਗਰ ਸਮਾਏ ਹੈ ।
ओुलटि पवन मन मीन त्रिबैनी प्रसंग त्रिकुटी उलंघि सुख सागर समाए है ।

नाम सिमरनस्य अभ्यासं कृत्वा विनोदपूर्णं मनः शान्तिपूर्णं भवति तथा च सर्वाणि बाधानि लङ्घयन् शान्ति-शान्ति-क्षेत्रे-दसम-दुआर-क्षेत्रे लीनः भवति। योगाभ्यासानां पीडां न सहेयुः |

ਤ੍ਰਿਗੁਨ ਅਤੀਤ ਚਤੁਰਥ ਪਦ ਗੰਮਿਤਾ ਕੈ ਨਿਝਰ ਅਪਾਰ ਧਾਰ ਅਮਿਅ ਚੁਆੲੈ ਹੈ ।
त्रिगुन अतीत चतुरथ पद गंमिता कै निझर अपार धार अमिअ चुआइै है ।

नामस्य अभ्यासकः धनस्य त्रिधातुप्रभावात् अर्थात् लौकिक आकर्षणात् विरक्तः भूत्वा निरपेक्षस्य अवस्थां प्राप्नोति।

ਚਕਈ ਚਕੋਰ ਮੋਰ ਚਾਤ੍ਰਿਕ ਅਨੰਦਮਈ ਕਦਲੀ ਕਮਲ ਬਿਮਲ ਜਲ ਛਾਏ ਹੈ ।੨੮।
चकई चकोर मोर चात्रिक अनंदमई कदली कमल बिमल जल छाए है ।२८।

यथा चकवी (सूर्यपक्षी) सूर्यं दृष्ट्वा, चकोर (चन्द्रपक्षी) चन्द्रं, वर्षपक्षी, मयूरं च दृष्ट्वा मेघान् दृष्ट्वा आश्चर्यस्य आनन्दस्य अवस्थां प्राप्नुवन्ति, तथैव नाम सिमरनस्य अभ्यासं कुर्वन् ·गुनुखः (गुरुचेतनः) कमलपुष्पवत् प्रगतिम् करोति इति