गुरु-सिखयोः संयोगेन सिक्खः स्वस्य मनः दिव्यवचने केन्द्रीक्रियते। इर्हा, पिङ्गला, सुखमानः च सिक्खस्य दशमद्वारं प्रविशन्ति येन सः स्वस्य साक्षात्कारं करोति, तस्मै आध्यात्मिकशान्तिं च ददाति।
नाम सिमरनस्य अभ्यासं कृत्वा विनोदपूर्णं मनः शान्तिपूर्णं भवति तथा च सर्वाणि बाधानि लङ्घयन् शान्ति-शान्ति-क्षेत्रे-दसम-दुआर-क्षेत्रे लीनः भवति। योगाभ्यासानां पीडां न सहेयुः |
नामस्य अभ्यासकः धनस्य त्रिधातुप्रभावात् अर्थात् लौकिक आकर्षणात् विरक्तः भूत्वा निरपेक्षस्य अवस्थां प्राप्नोति।
यथा चकवी (सूर्यपक्षी) सूर्यं दृष्ट्वा, चकोर (चन्द्रपक्षी) चन्द्रं, वर्षपक्षी, मयूरं च दृष्ट्वा मेघान् दृष्ट्वा आश्चर्यस्य आनन्दस्य अवस्थां प्राप्नुवन्ति, तथैव नाम सिमरनस्य अभ्यासं कुर्वन् ·गुनुखः (गुरुचेतनः) कमलपुष्पवत् प्रगतिम् करोति इति