यथा पञ्चधातुषु पृथिवी अत्यन्तं विनयशीलः अस्ति। अत एव एतावत् उत्पादयति सर्वं च तत् प्रति गच्छति।
यथा हस्तस्य अङ्गुली लघुतमं दुर्बलं च दृश्यते तथापि तस्मिन् हीरकवलयः धारितः भवति ।
यथा मक्षिकादयः कीटाः निम्नजातीयेषु गण्यन्ते तथापि तेषु केचन क्षौममुक्तिमधुादिकं बहुमूल्यं वस्तूनि उत्पादयन्ति;
तथैव भगत कबीर, नामदेव जी, बीदर, रवि दास जी इत्यादयः सन्ताः निम्नजन्मः भूत्वा बहु उच्चतरं आध्यात्मिकं स्तरं प्राप्तवन्तः ये मानवतां स्वस्य उपदेशेन आशीर्वादं दत्तवन्तः येन तेषां जीवनं शान्तं आरामदायकं च कृतम्।