कवित सवैय भाई गुरुदासः

पुटः - 632


ਜੈਸੇ ਪਾਂਚੋ ਤਤ ਬਿਖੈ ਬਸੁਧਾ ਨਵਨ ਮਨ ਤਾ ਮੈ ਨ ਉਤਪਤ ਹੁਇ ਸਮਾਤ ਸਭ ਤਾਹੀ ਮੈ ।
जैसे पांचो तत बिखै बसुधा नवन मन ता मै न उतपत हुइ समात सभ ताही मै ।

यथा पञ्चधातुषु पृथिवी अत्यन्तं विनयशीलः अस्ति। अत एव एतावत् उत्पादयति सर्वं च तत् प्रति गच्छति।

ਜੈਸੇ ਪਾਂਚੋ ਆਂਗੁਰੀ ਮੈ ਸੂਖਮ ਕਨੁੰਗ੍ਰੀਆ ਹੈ ਕੰਚਨ ਖਚਤ ਨਗ ਸੋਭਤ ਹੈ ਵਾਹੀ ਮੈ ।
जैसे पांचो आंगुरी मै सूखम कनुंग्रीआ है कंचन खचत नग सोभत है वाही मै ।

यथा हस्तस्य अङ्गुली लघुतमं दुर्बलं च दृश्यते तथापि तस्मिन् हीरकवलयः धारितः भवति ।

ਜੈਸੇ ਨੀਚ ਜੋਨ ਗਨੀਅਤ ਅਤਿ ਮਾਖੀ ਕ੍ਰਿਮ ਹੀਰ ਚੀਰ ਮਧੁ ਉਪਜਤ ਸੁਖ ਜਾਹੀ ਮੈ ।
जैसे नीच जोन गनीअत अति माखी क्रिम हीर चीर मधु उपजत सुख जाही मै ।

यथा मक्षिकादयः कीटाः निम्नजातीयेषु गण्यन्ते तथापि तेषु केचन क्षौममुक्तिमधुादिकं बहुमूल्यं वस्तूनि उत्पादयन्ति;

ਤੈਸੇ ਰਵਿਦਾਸ ਨਾਮਾ ਬਿਦਰ ਕਬੀਰ ਭਏ ਹੀਨ ਜਾਤ ਊਚ ਪਦ ਪਾਏ ਸਭ ਕਾਹੀ ਮੈ ।੬੩੨।
तैसे रविदास नामा बिदर कबीर भए हीन जात ऊच पद पाए सभ काही मै ।६३२।

तथैव भगत कबीर, नामदेव जी, बीदर, रवि दास जी इत्यादयः सन्ताः निम्नजन्मः भूत्वा बहु उच्चतरं आध्यात्मिकं स्तरं प्राप्तवन्तः ये मानवतां स्वस्य उपदेशेन आशीर्वादं दत्तवन्तः येन तेषां जीवनं शान्तं आरामदायकं च कृतम्।