कवित सवैय भाई गुरुदासः

पुटः - 47


ਚਰਨ ਸਰਨਿ ਮਨ ਬਚ ਕ੍ਰਮ ਹੁਇ ਇਕਤ੍ਰ ਗੰਮਿਤਾ ਤ੍ਰਿਕਾਲ ਤ੍ਰਿਭਵਨ ਸੁਧਿ ਪਾਈ ਹੈ ।
चरन सरनि मन बच क्रम हुइ इकत्र गंमिता त्रिकाल त्रिभवन सुधि पाई है ।

यदा गुरुचेतनः मनसा, वचनं, कर्म च सह सामञ्जस्यं प्राप्नोति, सत्यगुरुस्य आश्रयस्य आशीर्वादेन च कालत्रयस्य च ज्ञानं लभते।

ਸਹਜ ਸਮਾਧਿ ਸਾਧਿ ਅਗਮ ਅਗਾਧਿ ਕਥਾ ਅੰਤਰਿ ਦਿਸੰਤਰ ਨਿਰੰਤਰੀ ਜਤਾਈ ਹੈ ।
सहज समाधि साधि अगम अगाधि कथा अंतरि दिसंतर निरंतरी जताई है ।

नामे अभ्यासं कृत्वा गुरुचेतनः समतावस्थायां जीवति। तस्याः अवस्थायाः यत्किमपि वर्णनं अस्माकं बोधात् परम् अस्ति । अनिर्वचनीयम् । तस्य अवस्थायाः कारणात् सः सर्वेषां कोणे कोणे च घटमानानां विषये अवगतः भवति

ਖੰਡ ਬ੍ਰਹਮੰਡ ਪਿੰਡ ਪ੍ਰਾਨ ਪ੍ਰਾਨਪਤਿ ਗਤਿ ਗੁਰ ਸਿਖ ਸੰਧਿ ਮਿਲੇ ਸੋਹੰ ਲਿਵ ਲਾਈ ਹੈ ।
खंड ब्रहमंड पिंड प्रान प्रानपति गति गुर सिख संधि मिले सोहं लिव लाई है ।

गुरुसिखयोः संयोगेन साधकः स्वशरीरे ब्रह्माण्डेश्वरस्य उपस्थितिं तस्य प्राणप्रदं आश्रयं च अनुभवति; यदा च ईश्वरेण सह एकतां प्राप्नोति तदा भगवतः स्मृतौ निमग्नः तिष्ठति।

ਦਰਪਨ ਦਰਸ ਅਉ ਜੰਤ੍ਰ ਧਨਿ ਜੰਤ੍ਰੀ ਬਿਧਿ ਓਤ ਪੋਤਿ ਸੂਤੁ ਏਕੈ ਦੁਬਿਧਾ ਮਿਟਾਈ ਹੈ ।੪੭।
दरपन दरस अउ जंत्र धनि जंत्री बिधि ओत पोति सूतु एकै दुबिधा मिटाई है ।४७।

यथा तस्मिन् दर्पणं बिम्बं च, सङ्गीतं च वाद्ययन्त्रं, वस्त्रस्य वाफ्टः, वुफः च सर्वे परस्परं भागाः अविच्छिन्नाः च सन्ति, तथैव गुरुचेतनः ईश्वरेण सह एकः भूत्वा द्वैतस्य सर्वेभ्यः संशयेभ्यः मुक्तः भवति। (४७) ९.