यदा गुरुचेतनः मनसा, वचनं, कर्म च सह सामञ्जस्यं प्राप्नोति, सत्यगुरुस्य आश्रयस्य आशीर्वादेन च कालत्रयस्य च ज्ञानं लभते।
नामे अभ्यासं कृत्वा गुरुचेतनः समतावस्थायां जीवति। तस्याः अवस्थायाः यत्किमपि वर्णनं अस्माकं बोधात् परम् अस्ति । अनिर्वचनीयम् । तस्य अवस्थायाः कारणात् सः सर्वेषां कोणे कोणे च घटमानानां विषये अवगतः भवति
गुरुसिखयोः संयोगेन साधकः स्वशरीरे ब्रह्माण्डेश्वरस्य उपस्थितिं तस्य प्राणप्रदं आश्रयं च अनुभवति; यदा च ईश्वरेण सह एकतां प्राप्नोति तदा भगवतः स्मृतौ निमग्नः तिष्ठति।
यथा तस्मिन् दर्पणं बिम्बं च, सङ्गीतं च वाद्ययन्त्रं, वस्त्रस्य वाफ्टः, वुफः च सर्वे परस्परं भागाः अविच्छिन्नाः च सन्ति, तथैव गुरुचेतनः ईश्वरेण सह एकः भूत्वा द्वैतस्य सर्वेभ्यः संशयेभ्यः मुक्तः भवति। (४७) ९.