यथा मत्स्यस्य जलप्रवृत्तिः कदापि न न्यूनीभवति, तैलदीपज्वालायां पतङ्गस्य प्रेम च कदापि न क्षीणा भवति।
यथा कृष्णा भृङ्गः पुष्पगन्धं भुक्त्वा कदापि न तृप्तः, तथैव खगस्य आकाशे उड्डयनस्य इच्छा कदापि न न्यूनीभवति ।
यथा सङ्गृहीतमेघगर्जनं श्रुत्वा मयूरवृष्टिपक्षिणां हृदयं प्रसन्नं भवति, चन्दहेर्हस्य मधुरसङ्गीतश्रवणे मृगप्रेम न न्यूनीभवति।
तथा गुरु-चेतन-सन्तस्य, अम्ब्रोसियल-अमृतस्य साधकस्य, स्वस्य प्रियस्य सत्य-गुरुस्य प्रेम। तस्य गुरुप्रेमस्य आकांक्षा या तस्य शरीरस्य प्रत्येकं अङ्गं व्याप्ता, द्रुतगत्या प्रवाहिता च कदापि न न्यूनीभवति। (४२४) ९.