कवित सवैय भाई गुरुदासः

पुटः - 424


ਸਲਿਲ ਨਿਵਾਸ ਜੈਸੇ ਮੀਨ ਕੀ ਨ ਘਟੈ ਰੁਚ ਦੀਪਕ ਪ੍ਰਗਾਸ ਘਟੈ ਪ੍ਰੀਤਿ ਨ ਪਤੰਗ ਕੀ ।
सलिल निवास जैसे मीन की न घटै रुच दीपक प्रगास घटै प्रीति न पतंग की ।

यथा मत्स्यस्य जलप्रवृत्तिः कदापि न न्यूनीभवति, तैलदीपज्वालायां पतङ्गस्य प्रेम च कदापि न क्षीणा भवति।

ਕੁਸਮ ਸੁਬਾਸ ਜੈਸੇ ਤ੍ਰਿਪਤਿ ਨ ਮਧੁਪ ਕਉ ਉਡਤ ਅਕਾਸ ਆਸ ਘਟੈ ਨ ਬਿਹੰਗ ਕੀ ।
कुसम सुबास जैसे त्रिपति न मधुप कउ उडत अकास आस घटै न बिहंग की ।

यथा कृष्णा भृङ्गः पुष्पगन्धं भुक्त्वा कदापि न तृप्तः, तथैव खगस्य आकाशे उड्डयनस्य इच्छा कदापि न न्यूनीभवति ।

ਘਟਾ ਘਨਘੋਰ ਮੋਰ ਚਾਤ੍ਰਕ ਰਿਦੈ ਉਲਾਸ ਨਾਦ ਬਾਦ ਸੁਨਿ ਰਤਿ ਘਟੈ ਨ ਕੁਰੰਗ ਕੀ ।
घटा घनघोर मोर चात्रक रिदै उलास नाद बाद सुनि रति घटै न कुरंग की ।

यथा सङ्गृहीतमेघगर्जनं श्रुत्वा मयूरवृष्टिपक्षिणां हृदयं प्रसन्नं भवति, चन्दहेर्हस्य मधुरसङ्गीतश्रवणे मृगप्रेम न न्यूनीभवति।

ਤੈਸੇ ਪ੍ਰਿਅ ਪ੍ਰੇਮ ਰਸ ਰਸਕ ਰਸਾਲ ਸੰਤ ਘਟਤ ਨ ਤ੍ਰਿਸਨਾ ਪ੍ਰਬਲ ਅੰਗ ਅੰਗ ਕੀ ।੪੨੪।
तैसे प्रिअ प्रेम रस रसक रसाल संत घटत न त्रिसना प्रबल अंग अंग की ।४२४।

तथा गुरु-चेतन-सन्तस्य, अम्ब्रोसियल-अमृतस्य साधकस्य, स्वस्य प्रियस्य सत्य-गुरुस्य प्रेम। तस्य गुरुप्रेमस्य आकांक्षा या तस्य शरीरस्य प्रत्येकं अङ्गं व्याप्ता, द्रुतगत्या प्रवाहिता च कदापि न न्यूनीभवति। (४२४) ९.