कवित सवैय भाई गुरुदासः

पुटः - 136


ਜੈਸੇ ਤਉ ਮਜੀਠ ਬਸੁਧਾ ਸੈ ਖੋਦਿ ਕਾਢੀਅਤ ਅੰਬਰ ਸੁਰੰਗ ਭਏ ਸੰਗ ਨ ਤਜਤ ਹੈ ।
जैसे तउ मजीठ बसुधा सै खोदि काढीअत अंबर सुरंग भए संग न तजत है ।

यथा रुबियासवृक्षस्य रक्तवर्णकं तस्य काण्डस्य अधःभागात् निष्कासितम्, तया वर्णितं वस्त्रं च द्रष्टुं सुन्दरं भवति, वर्णः तु न क्षीणः भवति

ਜੈਸੇ ਤਉ ਕਸੁੰਭ ਤਜਿ ਮੂਲ ਫੂਲ ਆਨੀਅਤ ਜਾਨੀਅਤ ਸੰਗੁ ਛਾਡਿ ਤਾਹੀ ਭਜਤ ਹੈ ।
जैसे तउ कसुंभ तजि मूल फूल आनीअत जानीअत संगु छाडि ताही भजत है ।

यथा कुसुमवृक्षस्य वर्णः पुष्पे निवसति न तु काण्डस्य अधोभागे, तथैव तेन पटस्य रञ्जने सः त्यजति वा क्षीणः वा इति मन्यते, तस्य चरित्रत्वात्

ਅਰਧ ਉਰਧ ਮੁਖ ਸਲਿਲ ਸੂਚੀ ਸੁਭਾਉ ਤਾਂ ਤੇ ਸੀਤ ਤਪਤਿ ਮਲ ਅਮਲ ਸਜਤ ਹੈ ।
अरध उरध मुख सलिल सूची सुभाउ तां ते सीत तपति मल अमल सजत है ।

यथा यथा जलं अधः प्रवहति अग्निः ऊर्ध्वं प्रसारयति तथा अग्निः तापः कालिखप्रदः भवति यदा जलं शीतलं मलिनं वा निर्मलं भवति

ਗੁਰਮਤਿ ਦੁਰਮਤਿ ਊਚ ਨੀਚ ਨੀਚ ਊਚ ਜੀਤ ਹਾਰ ਹਾਰ ਜੀਤ ਲਜਾ ਨ ਲਜਤ ਹੈ ।੧੩੬।
गुरमति दुरमति ऊच नीच नीच ऊच जीत हार हार जीत लजा न लजत है ।१३६।

तथा गुरुशिक्षा विनयानां चेतनाम् उत्थापयति, पराजयं विजये परिणमयति च। परन्तु आधारप्रज्ञा अभिमानिनः अभिमानिनः च अवनयति विजयं पराजयरूपेण परिणमयति। बुद्धिः निम्नस्तरः व्यक्तिं लज्जाविहीनं करोति, ज