यथा एकस्मिन् उद्याने आम्र-क्षौम-कर्पासवृक्षाः सन्ति, परन्तु आम्रवृक्षः यत् फलं ददाति तस्मात् अधिकं सम्मानं प्राप्नोति, यदा तु क्षौम-कर्पासवृक्षः फलहीनः सन् नीचः इति मन्यते
यथा वने चन्दनवेणुवृक्षाः । यतो वेणुः गन्धरहितः तिष्ठति, तस्मात् अहङ्कारः, अभिमानी च इति प्रसिद्धः, अन्ये तु चन्दनस्य गन्धं शोषयन्ति, शान्ति-आरामदायकाः वृक्षाः इति मन्यन्ते
यथा एकस्मिन् समुद्रे सीपः शङ्खः च लभ्यते परन्तु वर्षाजलस्य अम्ब्रोसियलबिन्दुं स्वीकृत्य सीपः मौक्तिकं ददाति शङ्खशङ्खः तु व्यर्थं तिष्ठति। एवं उभयोः समानं ग्रेडिंगं कर्तुं न शक्यते।
तथा सत्यगुरु-सत्य-आशीर्वादि-देव-देव-भक्तानां भेदः। देवानुयायिनः स्वबुद्ध्या गर्विताः सन्ति यदा तु सच्चिगुरुस्य शिष्याः जगति विनयशीलाः अदम्भकाः च मन्यन्ते।