कवित सवैय भाई गुरुदासः

पुटः - 224


ਬਾਇ ਹੁਇ ਬਘੂਲਾ ਬਾਇ ਮੰਡਲ ਫਿਰੈ ਤਉ ਕਹਾ ਬਾਸਨਾ ਕੀ ਆਗਿ ਜਾਗਿ ਜੁਗਤਿ ਨ ਜਾਨੀਐ ।
बाइ हुइ बघूला बाइ मंडल फिरै तउ कहा बासना की आगि जागि जुगति न जानीऐ ।

अतः किं यदि कश्चन आध्यात्मिकशक्तयोः माध्यमेन वायुभ्रमणं भूत्वा वायुमण्डले भ्रमति यदा तस्य मनसि सर्वाणि कामनाः सम्बन्धिनः सन्ति तथा च सः तान् कथं मुक्तुं न जानाति?

ਕੂਪ ਜਲੁ ਗਰੋ ਬਾਧੇ ਨਿਕਸੈ ਨ ਹੁਇ ਸਮੁੰਦ੍ਰ ਚੀਲ ਹੁਇ ਉਡੈ ਨ ਖਗਪਤਿ ਉਨਮਾਨੀਐ ।
कूप जलु गरो बाधे निकसै न हुइ समुंद्र चील हुइ उडै न खगपति उनमानीऐ ।

यथा रज्जुबद्धकुम्भेन कूपात् बहिः आकृष्टं जलं न सागरं भवति तथा च गृध्रः शवान् अन्वेषमाणः आकाशे भ्रमति सः पक्षिदेवः इति न स्वीक्रियते, तथैव दुष्टपूर्णः पुरुषः न शक्नोति आध्यात्मिकरूपेण जागृतः इति दावान् कुर्वन्ति

ਮੂਸਾ ਬਿਲ ਖੋਦ ਨ ਜੋਗੀਸੁਰ ਗੁਫਾ ਕਹਾਵੈ ਸਰਪ ਹੁਇ ਚਿਰੰਜੀਵ ਬਿਖੁ ਨ ਬਿਲਾਨੀਐ ।
मूसा बिल खोद न जोगीसुर गुफा कहावै सरप हुइ चिरंजीव बिखु न बिलानीऐ ।

बिलवासी मूषकः गुहायां साधुः इति न वक्तुं शक्यते । तथा च यः मनुष्यः कस्यचित् उपकारं न कृतवान् सः स्वस्य प्रियस्य ईश्वरस्य साक्षात्कारार्थं कठोरतपस्यं कृत्वा अपि मूषकः इव भवति । यदि सर्पवत् दीर्घायुः लभते तर्हि न शक्नोति घ

ਗੁਰਮੁਖਿ ਤ੍ਰਿਗੁਨ ਅਤੀਤ ਚੀਤ ਹੁਇ ਅਤੀਤ ਹਉਮੈ ਖੋਇ ਹੋਇ ਰੇਨ ਕਾਮਧੇਨ ਮਾਨੀਐ ।੨੨੪।
गुरमुखि त्रिगुन अतीत चीत हुइ अतीत हउमै खोइ होइ रेन कामधेन मानीऐ ।२२४।

परन्तु गुरुस्य आज्ञाकारी सिक्खः मायायाः त्रिगुणानां प्रभावात् स्वं दूरं धारयति, हृदयेन एकान्तवासी च भवति। सः अहङ्कारं नष्टं कृत्वा सर्वेषां सेवां कृत्वा परकार्यं प्रशंसनीयरूपेण सम्पादयन् विनयस्य प्रतिरूपः भवति । (२२४) ९.