अतः किं यदि कश्चन आध्यात्मिकशक्तयोः माध्यमेन वायुभ्रमणं भूत्वा वायुमण्डले भ्रमति यदा तस्य मनसि सर्वाणि कामनाः सम्बन्धिनः सन्ति तथा च सः तान् कथं मुक्तुं न जानाति?
यथा रज्जुबद्धकुम्भेन कूपात् बहिः आकृष्टं जलं न सागरं भवति तथा च गृध्रः शवान् अन्वेषमाणः आकाशे भ्रमति सः पक्षिदेवः इति न स्वीक्रियते, तथैव दुष्टपूर्णः पुरुषः न शक्नोति आध्यात्मिकरूपेण जागृतः इति दावान् कुर्वन्ति
बिलवासी मूषकः गुहायां साधुः इति न वक्तुं शक्यते । तथा च यः मनुष्यः कस्यचित् उपकारं न कृतवान् सः स्वस्य प्रियस्य ईश्वरस्य साक्षात्कारार्थं कठोरतपस्यं कृत्वा अपि मूषकः इव भवति । यदि सर्पवत् दीर्घायुः लभते तर्हि न शक्नोति घ
परन्तु गुरुस्य आज्ञाकारी सिक्खः मायायाः त्रिगुणानां प्रभावात् स्वं दूरं धारयति, हृदयेन एकान्तवासी च भवति। सः अहङ्कारं नष्टं कृत्वा सर्वेषां सेवां कृत्वा परकार्यं प्रशंसनीयरूपेण सम्पादयन् विनयस्य प्रतिरूपः भवति । (२२४) ९.