केषाञ्चन धान्यप्राप्त्यर्थं यथा कश्चित् क्षेत्रं कर्षति, अन्यः कश्चित् बीजं रोपयति, रक्षति, सस्यं सज्जं भवति चेत् कश्चित् आगत्य तत् लभते। परन्तु अन्ते कः तत् धान्यं खादिष्यति इति ज्ञातुं न शक्यते।
यथा कश्चन गृहस्य आधारं खनति तथा अन्यः कश्चित् इष्टकाः स्थापयित्वा तस्य प्लास्टरं करोति, परन्तु तस्मिन् गृहे कोऽपि निवासं कर्तुं आगमिष्यति इति कोऽपि न जानाति ।
यथा वस्त्रं सज्जीकर्तुं पूर्वं कश्चन कपासं चिनोति, कश्चन गिन्न् कृत्वा भ्रमति, अन्यः कश्चन पटं सज्जीकरोति । न तु कस्य देहस्य वस्त्रमयं वासः शोभयिष्यति इति ज्ञातुं न शक्यते।
तथैव सर्वे ईश्वरस्य साधकाः ईश्वरेण सह मिलनस्य आशां कुर्वन्ति अपेक्षन्ते च, तदर्थं च सर्वथा स्वं सज्जीकरोति। संयोगः । परन्तु एतेषु साधकेषु कः अन्ततः पति-भगवान सह मिलित्वा विवाहशय्या इव मनः भागं ग्रहीतुं सौभाग्यं प्राप्स्यति इति कोऽपि न जानाति।