कवित सवैय भाई गुरुदासः

पुटः - 593


ਕੋਊ ਹਰ ਜੋਰੈ ਬੋਵੈ ਕੋਊ ਲੁਨੈ ਕੋਊ ਜਾਨੀਐ ਨ ਜਾਇ ਤਾਂਹਿ ਅੰਤ ਕੌਨ ਖਾਇਧੋ ।
कोऊ हर जोरै बोवै कोऊ लुनै कोऊ जानीऐ न जाइ तांहि अंत कौन खाइधो ।

केषाञ्चन धान्यप्राप्त्यर्थं यथा कश्चित् क्षेत्रं कर्षति, अन्यः कश्चित् बीजं रोपयति, रक्षति, सस्यं सज्जं भवति चेत् कश्चित् आगत्य तत् लभते। परन्तु अन्ते कः तत् धान्यं खादिष्यति इति ज्ञातुं न शक्यते।

ਕੋਊ ਗੜੈ ਚਿਨੈ ਕੋਊ ਕੋਊ ਲੀਪੈ ਪੋਚੈ ਕੋਊ ਸਮਝ ਨ ਪਰੈ ਕੌਨ ਬਸੈ ਗ੍ਰਿਹ ਆਇਧੋ ।
कोऊ गड़ै चिनै कोऊ कोऊ लीपै पोचै कोऊ समझ न परै कौन बसै ग्रिह आइधो ।

यथा कश्चन गृहस्य आधारं खनति तथा अन्यः कश्चित् इष्टकाः स्थापयित्वा तस्य प्लास्टरं करोति, परन्तु तस्मिन् गृहे कोऽपि निवासं कर्तुं आगमिष्यति इति कोऽपि न जानाति ।

ਕੋਊ ਚੁਨੈ ਲੋੜੈ ਕੋਊ ਕੋਊ ਕਾਤੈ ਬੁਨੈ ਕੋਊ ਬੂਝੀਐ ਨ ਓਢੈ ਕੌਨ ਅੰਗ ਸੈ ਬਨਾਇਧੋ ।
कोऊ चुनै लोड़ै कोऊ कोऊ कातै बुनै कोऊ बूझीऐ न ओढै कौन अंग सै बनाइधो ।

यथा वस्त्रं सज्जीकर्तुं पूर्वं कश्चन कपासं चिनोति, कश्चन गिन्न् कृत्वा भ्रमति, अन्यः कश्चन पटं सज्जीकरोति । न तु कस्य देहस्य वस्त्रमयं वासः शोभयिष्यति इति ज्ञातुं न शक्यते।

ਤੈਸੇ ਆਪਾ ਕਾਛ ਕਾਛ ਕਾਮਨੀ ਸਗਲ ਬਾਛੈ ਕਵਨ ਸੁਹਾਗਨਿ ਹ੍ਵੈ ਸਿਹਜਾ ਸਮਾਇਧੋ ।੫੯੩।
तैसे आपा काछ काछ कामनी सगल बाछै कवन सुहागनि ह्वै सिहजा समाइधो ।५९३।

तथैव सर्वे ईश्वरस्य साधकाः ईश्वरेण सह मिलनस्य आशां कुर्वन्ति अपेक्षन्ते च, तदर्थं च सर्वथा स्वं सज्जीकरोति। संयोगः । परन्तु एतेषु साधकेषु कः अन्ततः पति-भगवान सह मिलित्वा विवाहशय्या इव मनः भागं ग्रहीतुं सौभाग्यं प्राप्स्यति इति कोऽपि न जानाति।