प्रियः प्रियः च इति प्रसिद्धा यस्य स्वामिनः बहवः स्त्रियः सन्ति, यदा तस्याः स्वामिनः आशीर्वादं प्राप्तुं वारः आगतः तदा सा अज्ञानस्य निद्रायाः अतिक्रान्तवती निद्रापूर्णाक्षिणः मां सर्वं अनभिज्ञं कृतवन्तः।
परन्तु ये सिक्ख-भावनाः स्वामिनः आगच्छति इति श्रुत्वा हृदये प्रेम्णा पूरिताः आसन्, ते निद्रां त्यक्त्वा सभायाः प्रति विश्वासे प्रेमे च सजगाः आसन्।
स्वामिनः प्रियः सन् अपि अहं अज्ञानेन सुप्तः अभवम् । अहं मम आरामदायिनी प्रियं मिलितुं विहीनः अभवम्। अहं यत्र यत्र आसीत् तत्र तत्र विरक्तः तस्य प्रेमाशीर्वादविहीनः च आसम्। इति अविद्यानिद्रा मम कृते कृतवती।
अयं स्वप्नः घटितसदृशः मम प्रियं न मिलितवान् । अधुना विरहस्य मृत्युसदृशी रात्रिः न समाप्तं न च समाप्तं भवति। (२१९) ९.