कवित सवैय भाई गुरुदासः

पुटः - 219


ਬਾਰੀ ਬਹੁ ਨਾਇਕ ਕੀ ਨਾਇਕਾ ਪਿਆਰੀ ਕੇਰੀ ਘੇਰੀ ਆਨਿ ਪ੍ਰਬਲ ਹੁਇ ਨਿੰਦ੍ਰਾ ਨੈਨ ਛਾਇ ਕੈ ।
बारी बहु नाइक की नाइका पिआरी केरी घेरी आनि प्रबल हुइ निंद्रा नैन छाइ कै ।

प्रियः प्रियः च इति प्रसिद्धा यस्य स्वामिनः बहवः स्त्रियः सन्ति, यदा तस्याः स्वामिनः आशीर्वादं प्राप्तुं वारः आगतः तदा सा अज्ञानस्य निद्रायाः अतिक्रान्तवती निद्रापूर्णाक्षिणः मां सर्वं अनभिज्ञं कृतवन्तः।

ਪ੍ਰੇਮਨੀ ਪਤਿਬ੍ਰਤਾ ਚਇਲੀ ਪ੍ਰਿਆ ਆਗਮ ਕੀ ਨਿੰਦ੍ਰਾ ਕੋ ਨਿਰਾਦਰ ਕੈ ਸੋਈ ਨ ਭੈ ਭਾਇ ਕੈ ।
प्रेमनी पतिब्रता चइली प्रिआ आगम की निंद्रा को निरादर कै सोई न भै भाइ कै ।

परन्तु ये सिक्ख-भावनाः स्वामिनः आगच्छति इति श्रुत्वा हृदये प्रेम्णा पूरिताः आसन्, ते निद्रां त्यक्त्वा सभायाः प्रति विश्वासे प्रेमे च सजगाः आसन्।

ਸਖੀ ਹੁਤੀ ਸੋਤ ਥੀ ਭਈ ਗਈ ਸੁਖਦਾਇਕ ਪੈ ਜਹਾ ਕੇ ਤਹੀ ਲੈ ਰਾਖੇ ਸੰਗਮ ਸੁਲਾਇ ਕੈ ।
सखी हुती सोत थी भई गई सुखदाइक पै जहा के तही लै राखे संगम सुलाइ कै ।

स्वामिनः प्रियः सन् अपि अहं अज्ञानेन सुप्तः अभवम् । अहं मम आरामदायिनी प्रियं मिलितुं विहीनः अभवम्। अहं यत्र यत्र आसीत् तत्र तत्र विरक्तः तस्य प्रेमाशीर्वादविहीनः च आसम्। इति अविद्यानिद्रा मम कृते कृतवती।

ਸੁਪਨ ਚਰਿਤ੍ਰ ਮੈ ਨ ਮਿਤ੍ਰਹਿ ਮਿਲਨ ਦੀਨੀ ਜਮ ਰੂਪ ਜਾਮਨੀ ਨ ਨਿਬਰੈ ਬਿਹਾਇ ਕੈ ।੨੧੯।
सुपन चरित्र मै न मित्रहि मिलन दीनी जम रूप जामनी न निबरै बिहाइ कै ।२१९।

अयं स्वप्नः घटितसदृशः मम प्रियं न मिलितवान् । अधुना विरहस्य मृत्युसदृशी रात्रिः न समाप्तं न च समाप्तं भवति। (२१९) ९.