कवित सवैय भाई गुरुदासः

पुटः - 495


ਜੈਸੇ ਘਰਿ ਲਾਗੈ ਆਗਿ ਜਾਗਿ ਕੂਆ ਖੋਦਿਓ ਚਾਹੈ ਕਾਰਜ ਨ ਸਿਧਿ ਹੋਇ ਰੋਇ ਪਛੁਤਾਈਐ ।
जैसे घरि लागै आगि जागि कूआ खोदिओ चाहै कारज न सिधि होइ रोइ पछुताईऐ ।

यथा सुप्तस्य कस्यचित् गृहे अग्निः गृह्णाति, सः जागृत्य सुष्ठु खननं कर्तुं आरभते, तथैव सः अग्निं निवारयितुं सफलः भवितुम् न शक्नोति। अपि तु ततः पश्चात्तापं कृत्वा रोदिति।

ਜੈਸੇ ਤਉ ਸੰਗ੍ਰਾਮ ਸਮੈ ਸੀਖਿਓ ਚਾਹੈ ਬੀਰ ਬਿਦਿਆ ਅਨਿਥਾ ਉਦਮ ਜੈਤ ਪਦਵੀ ਨ ਪਾਈਐ ।
जैसे तउ संग्राम समै सीखिओ चाहै बीर बिदिआ अनिथा उदम जैत पदवी न पाईऐ ।

यथा कश्चित् युद्धे प्रचलति युद्धकलां शिक्षितुम् इच्छति तथा व्यर्थः प्रयासः एव । विजयः प्राप्तुं न शक्यते।

ਜੈਸੇ ਨਿਸਿ ਸੋਵਤ ਸੰਗਾਤੀ ਚਲਿ ਜਾਤਿ ਪਾਛੇ ਭੋਰ ਭਏ ਭਾਰ ਬਾਧ ਚਲੇ ਕਤ ਜਾਈਐ ।
जैसे निसि सोवत संगाती चलि जाति पाछे भोर भए भार बाध चले कत जाईऐ ।

यथा पथिकः रात्रौ निद्रां गच्छति, तस्य सर्वे सहचराः तं त्यक्त्वा अधिकं गच्छन्ति, तदा सः दिवसस्य विच्छेदे सर्वैः सामानैः सह कुत्र गमिष्यति ।

ਤੈਸੇ ਮਾਇਆ ਧੰਧ ਅੰਧ ਅਵਧਿ ਬਿਹਾਇ ਜਾਇ ਅੰਤਕਾਲ ਕੈਸੇ ਹਰਿ ਨਾਮ ਲਿਵ ਲਾਈਐ ।੪੯੫।
तैसे माइआ धंध अंध अवधि बिहाइ जाइ अंतकाल कैसे हरि नाम लिव लाईऐ ।४९५।

तथा च लौकिकप्रेम-सक्ति-संलग्नः अज्ञः, धनसञ्चयेन जीवनं यापयति। अन्तिमश्वासेषु कथं भगवतः नाम्ना मनः निमग्नः भवेत्। (४९५) ९.