यथा सुप्तस्य कस्यचित् गृहे अग्निः गृह्णाति, सः जागृत्य सुष्ठु खननं कर्तुं आरभते, तथैव सः अग्निं निवारयितुं सफलः भवितुम् न शक्नोति। अपि तु ततः पश्चात्तापं कृत्वा रोदिति।
यथा कश्चित् युद्धे प्रचलति युद्धकलां शिक्षितुम् इच्छति तथा व्यर्थः प्रयासः एव । विजयः प्राप्तुं न शक्यते।
यथा पथिकः रात्रौ निद्रां गच्छति, तस्य सर्वे सहचराः तं त्यक्त्वा अधिकं गच्छन्ति, तदा सः दिवसस्य विच्छेदे सर्वैः सामानैः सह कुत्र गमिष्यति ।
तथा च लौकिकप्रेम-सक्ति-संलग्नः अज्ञः, धनसञ्चयेन जीवनं यापयति। अन्तिमश्वासेषु कथं भगवतः नाम्ना मनः निमग्नः भवेत्। (४९५) ९.