कवित सवैय भाई गुरुदासः

पुटः - 477


ਜੈਸੇ ਮ੍ਰਿਗਰਾਜ ਤਨ ਜੰਬੁਕ ਅਧੀਨ ਹੋਤ ਖਗ ਪਤ ਸੁਤ ਜਾਇ ਜੁਹਾਰਤ ਕਾਗ ਹੈ ।
जैसे म्रिगराज तन जंबुक अधीन होत खग पत सुत जाइ जुहारत काग है ।

यथा शवः शृगालस्य वशीभूतः भवति अथवा गरुडः (अर्देआ अर्गला) काकस्य प्रणमति।

ਜੈਸੇ ਰਾਹ ਕੇਤ ਬਸ ਗ੍ਰਿਹਨ ਮੈ ਸੁਰਿਤਰ ਸੋਭ ਨ ਅਰਕ ਬਨ ਰਵਿ ਸਸਿ ਲਾਗਿ ਹੈ ।
जैसे राह केत बस ग्रिहन मै सुरितर सोभ न अरक बन रवि ससि लागि है ।

यथा सूर्यचन्द्रौ राहुकेतुयोः (अमित्रौ पौराणिकराक्षसौ) गृहेषु निवसति, अथवा कालपब्रिच्छः सर्वदातृः स्वर्गवृक्षः Calotropis procera इत्यस्य वने न उपयुज्यते।

ਜੈਸੇ ਕਾਮਧੇਨ ਸੁਤ ਸੂਕਰੀ ਸਥਨ ਪਾਨ ਐਰਾਪਤ ਸੁਤ ਗਰਧਬ ਅਗ੍ਰਭਾਗ ਹੈ ।
जैसे कामधेन सुत सूकरी सथन पान ऐरापत सुत गरधब अग्रभाग है ।

यथा नित्यं दुग्धप्रदातृगोवत्सः (कमधेनुः) शूकरस्य स्तनौ चूषयति, अथवा ऐरावतस्य बालकः देवस्य इन्दरस्य गजः गदस्य पुरतः प्रणमति एव।

ਤੈਸੇ ਗੁਰਸਿਖ ਸੁਤ ਆਨ ਦੇਵ ਸੇਵਕ ਹੁਇ ਨਿਹਫਲ ਜਨਮੁ ਜਿਉ ਬੰਸ ਮੈ ਬਜਾਗਿ ਹੈ ।੪੭੭।
तैसे गुरसिख सुत आन देव सेवक हुइ निहफल जनमु जिउ बंस मै बजागि है ।४७७।

तथा च गुरुसिक्खस्य पुत्रः यदि देवदेव्याः पूजां आरभते तर्हि तस्य मानवजन्मः यथा आदरणीयकुटुम्बे पितृद्वयस्य पुत्रः असफलः स्यात्। (४७७) ९.