गुरुचेतनः यदा स्वगुरुना सह सङ्गतिं करोति तदा तस्य मनः ईश्वरस्य स्मरणे लीनः भवति। स तदा अवगच्छति यत् सर्वाणि रूपाणि वस्तुतः तस्य रूपाणि सन्ति।
यदा च तेन सह स्वसम्बन्धं स्थापयति तदा सः स्वनामध्यानमाध्यमेन अवगच्छति यत् निराकारः प्रभुः नानारूपैः आकारैः च प्रकटितः अस्ति।
भक्तस्य सिक्खस्य सच्चिदानन्दगुरुना सह मिलनेन तस्य सेवायाः परोपकारस्य च मनोवृत्तिः भवति तथा च सः स्वसेवायां उपलब्धः भवितुम् आकांक्षति। ततः प्रेमभक्तिस्य, दिव्यचिन्तनस्य च चरित्रं विकसयति।
ईश्वरचेतनस्य तस्य सत्यगुरुस्य च संयोगस्य अवस्था गौरवपूर्णा विस्मयपूर्णा च भवति। न कश्चित् अन्यः राज्यः तस्य समं कर्तुं शक्नोति। अभिवादनयोग्यः अनन्तकालः पुनः पुनः। (५१) ९.