कवित सवैय भाई गुरुदासः

पुटः - 51


ਗੁਰਮੁਖਿ ਸੰਧਿ ਮਿਲੇ ਬ੍ਰਹਮ ਧਿਆਨ ਲਿਵ ਏਕੰਕਾਰ ਕੈ ਆਕਾਰ ਅਨਿਕ ਪ੍ਰਕਾਰ ਹੈ ।
गुरमुखि संधि मिले ब्रहम धिआन लिव एकंकार कै आकार अनिक प्रकार है ।

गुरुचेतनः यदा स्वगुरुना सह सङ्गतिं करोति तदा तस्य मनः ईश्वरस्य स्मरणे लीनः भवति। स तदा अवगच्छति यत् सर्वाणि रूपाणि वस्तुतः तस्य रूपाणि सन्ति।

ਗੁਰਮੁਖਿ ਸੰਧਿ ਮਿਲੇ ਬ੍ਰਹਮ ਗਿਆਨ ਲਿਵ ਨਿਰੰਕਾਰ ਓਅੰਕਾਰ ਬਿਬਿਧਿ ਬਿਥਾਰ ਹੈ ।
गुरमुखि संधि मिले ब्रहम गिआन लिव निरंकार ओअंकार बिबिधि बिथार है ।

यदा च तेन सह स्वसम्बन्धं स्थापयति तदा सः स्वनामध्यानमाध्यमेन अवगच्छति यत् निराकारः प्रभुः नानारूपैः आकारैः च प्रकटितः अस्ति।

ਗੁਰ ਸਿਖ ਸੰਧਿ ਮਿਲੇ ਸ੍ਵਾਮੀ ਸੇਵ ਸੇਵਕ ਹੁਇ ਬ੍ਰਹਮ ਬਿਬੇਕ ਪ੍ਰੇਮ ਭਗਤਿ ਅਚਾਰ ਹੈ ।
गुर सिख संधि मिले स्वामी सेव सेवक हुइ ब्रहम बिबेक प्रेम भगति अचार है ।

भक्तस्य सिक्खस्य सच्चिदानन्दगुरुना सह मिलनेन तस्य सेवायाः परोपकारस्य च मनोवृत्तिः भवति तथा च सः स्वसेवायां उपलब्धः भवितुम् आकांक्षति। ततः प्रेमभक्तिस्य, दिव्यचिन्तनस्य च चरित्रं विकसयति।

ਗੁਰਮੁਖਿ ਸੰਧ ਮਿਲੇ ਪਰਮਦਭੁਤ ਗਤਿ ਨੇਤ ਨੇਤ ਨੇਤ ਨਮੋ ਨਮੋ ਨਮਸਕਾਰ ਹੈ ।੫੧।
गुरमुखि संध मिले परमदभुत गति नेत नेत नेत नमो नमो नमसकार है ।५१।

ईश्वरचेतनस्य तस्य सत्यगुरुस्य च संयोगस्य अवस्था गौरवपूर्णा विस्मयपूर्णा च भवति। न कश्चित् अन्यः राज्यः तस्य समं कर्तुं शक्नोति। अभिवादनयोग्यः अनन्तकालः पुनः पुनः। (५१) ९.