कवित सवैय भाई गुरुदासः

पुटः - 540


ਸਿੰਮ੍ਰਿਤਿ ਪੁਰਾਨ ਕੋਟਾਨਿ ਬਖਾਨ ਬਹੁ ਭਾਗਵਤ ਬੇਦ ਬਿਆਕਰਨ ਗੀਤਾ ।
सिंम्रिति पुरान कोटानि बखान बहु भागवत बेद बिआकरन गीता ।

झोलन - यदि सर्वे ३१ सिमृतयः १८ पुराणि भगवद्गीता चत्वारः वेदाः तेषां व्याकरणं च कोटिः भूत्वा वदन्ति चेत्,

ਸੇਸ ਮਰਜੇਸ ਅਖਲੇਸ ਸੁਰ ਮਹੇਸ ਮੁਨ ਜਗਤੁ ਅਰ ਭਗਤਿ ਸੁਰ ਨਰ ਅਤੀਤਾ ।
सेस मरजेस अखलेस सुर महेस मुन जगतु अर भगति सुर नर अतीता ।

यदि सहस्रजिह्वानां शेषनागः धर्मराजः कुबेरादिदेवः शिवः संन्यासीः समस्तस्य जगतः सन्तः च आर्यपुरुषाः कोटिषु मिलित्वा वदन्ति;

ਗਿਆਨ ਅਰ ਧਿਆਨ ਉਨਮਾਨ ਉਨਮਨ ਉਕਤਿ ਰਾਗ ਨਾਦਿ ਦਿਜ ਸੁਰਮਤਿ ਨੀਤਾ ।
गिआन अर धिआन उनमान उनमन उकति राग नादि दिज सुरमति नीता ।

यदि अनेकप्रकारस्य ज्ञानस्य साधकाः, चिंतनानां च ज्ञानिनः च विविधविषयाणां चर्चां कुर्वन्तः, उच्चतर-आध्यात्मिक-स्थितेः जनाः, ये विविध-कौशलस्य विषये वक्तुं शक्नुवन्ति, सर्वे रागाः तेषां सप्त-स्वर-नाटाः च, ज्ञानिनः विद्वांसः, देवी सरस्वती च अनेकाः स

ਅਰਧ ਲਗ ਮਾਤ੍ਰ ਗੁਰ ਸਬਦ ਅਖਰ ਮੇਕ ਅਗਮ ਅਤਿ ਅਗਮ ਅਗਾਧਿ ਮੀਤਾ ।੫੪੦।
अरध लग मात्र गुर सबद अखर मेक अगम अति अगम अगाधि मीता ।५४०।

हे मित्र ! उपर्युक्ताः सर्वे सच्चे गुरुस्य धन्यस्य नाम गुरमन्तरस्य एकस्य अक्षरस्य स्तुतिं वक्तुं दुःखदरूपेण न्यूनाः भविष्यन्ति। गुरुवचनस्य महत्त्वं सर्वज्ञानस्य व्याप्तेः परम् अस्ति। (५४०) ९.