परमो निरपेक्षः सच्चः भगवान् यं सिद्धयोगीनाथाः स्वप्रतीतिम् आनेतुं न शक्तवन्तः, यः वेदचिन्तनेऽपि ब्रह्मादिदेवताभिः ज्ञातुं न शक्तवान्;
यः भगवान् शिवेन ब्रह्मपुत्रचतुर्भिः, न च इन्द्रादिभिः तादृशैः देवैः असंख्ययोगैः तपः च आश्रितैः साक्षात्कर्तुं न शक्तवान्;
यस्य शेषनागः सहस्रजिह्वाभिः भगवतः सर्वाणि नामानि अवगन्तुं वक्तुं च न शक्तवान्; तस्य वैभवेन मोहितः ब्रह्मचारी ऋषिः अपि नारदः कुण्ठायाः कारणात् अन्वेषणं त्यक्तवान् ।
यस्य अनन्ततायाः विषये भगवान् विष्णुः एतावता अवतारेषु प्रकटितः अपि किमपि ज्ञातुं न शक्तवान्। सतगुरुः आज्ञाकारी भक्तस्य हृदये तं प्रकटयति। (२१) ९.