कवित सवैय भाई गुरुदासः

पुटः - 21


ਸਿਧ ਨਾਥ ਜੋਗੀ ਜੋਗ ਧਿਆਨ ਮੈ ਨ ਆਨ ਸਕੇ ਬੇਦ ਪਾਠ ਕਰਿ ਬ੍ਰਹਮਾਦਿਕ ਨ ਜਾਨੇ ਹੈ ।
सिध नाथ जोगी जोग धिआन मै न आन सके बेद पाठ करि ब्रहमादिक न जाने है ।

परमो निरपेक्षः सच्चः भगवान् यं सिद्धयोगीनाथाः स्वप्रतीतिम् आनेतुं न शक्तवन्तः, यः वेदचिन्तनेऽपि ब्रह्मादिदेवताभिः ज्ञातुं न शक्तवान्;

ਅਧਿਆਤਮ ਗਿਆਨ ਕੈ ਨ ਸਿਵ ਸਨਕਾਦਿ ਪਾਏ ਜੋਗ ਭੋਗ ਮੈ ਨ ਇੰਦ੍ਰਾਦਿਕ ਪਹਿਚਾਨੇ ਹੈ ।
अधिआतम गिआन कै न सिव सनकादि पाए जोग भोग मै न इंद्रादिक पहिचाने है ।

यः भगवान् शिवेन ब्रह्मपुत्रचतुर्भिः, न च इन्द्रादिभिः तादृशैः देवैः असंख्ययोगैः तपः च आश्रितैः साक्षात्कर्तुं न शक्तवान्;

ਨਾਮ ਸਿਮਰਨ ਕੈ ਸੇਖਾਦਿਕ ਨ ਸੰਖ ਜਾਨੀ ਬ੍ਰਹਮਚਰਜ ਨਾਰਦਾਦਕ ਹਿਰਾਨੇ ਹੈ ।
नाम सिमरन कै सेखादिक न संख जानी ब्रहमचरज नारदादक हिराने है ।

यस्य शेषनागः सहस्रजिह्वाभिः भगवतः सर्वाणि नामानि अवगन्तुं वक्तुं च न शक्तवान्; तस्य वैभवेन मोहितः ब्रह्मचारी ऋषिः अपि नारदः कुण्ठायाः कारणात् अन्वेषणं त्यक्तवान् ।

ਨਾਨਾ ਅਵਤਾਰ ਕੈ ਅਪਾਰ ਕੋ ਨ ਪਾਰ ਪਾਇਓ ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰਸਿਖ ਮਨ ਮਾਨੇ ਹੈ ।੨੧।
नाना अवतार कै अपार को न पार पाइओ पूरन ब्रहम गुरसिख मन माने है ।२१।

यस्य अनन्ततायाः विषये भगवान् विष्णुः एतावता अवतारेषु प्रकटितः अपि किमपि ज्ञातुं न शक्तवान्। सतगुरुः आज्ञाकारी भक्तस्य हृदये तं प्रकटयति। (२१) ९.