कवित सवैय भाई गुरुदासः

पुटः - 207


ਬਿਰਹ ਬਿਓਗ ਰੋਗੁ ਦੁਖਤਿ ਹੁਇ ਬਿਰਹਨੀ ਕਹਤ ਸੰਦੇਸ ਪਥਿਕਨ ਪੈ ਉਸਾਸ ਤੇ ।
बिरह बिओग रोगु दुखति हुइ बिरहनी कहत संदेस पथिकन पै उसास ते ।

प्रियभर्तुः विरहस्य वियोगस्य च पीडाः दुःखिता पत्नी महतीं निःश्वासं गृह्णाति, पथिकैः प्रियं भर्तुः कृते सन्देशान् प्रेषयति च।

ਦੇਖਹ ਤ੍ਰਿਗਦ ਜੋਨਿ ਪ੍ਰੇਮ ਕੈ ਪਰੇਵਾ ਪਰ ਕਰ ਨਾਰਿ ਦੇਖਿ ਟਟਤ ਅਕਾਸ ਤੇ ।
देखह त्रिगद जोनि प्रेम कै परेवा पर कर नारि देखि टटत अकास ते ।

मम प्रियतम ! पश्यन्तु कथं प्रेमविहीनः कपोतः कुटिलमूलजातिः अधीरतया उच्चाकाशात् स्वसहचरं प्रति अधः उड्डीयते ।

ਤੁਮ ਤੋ ਚਤੁਰਦਸ ਬਿਦਿਆ ਕੇ ਨਿਧਾਨ ਪ੍ਰਿਅ ਤ੍ਰਿਅ ਨ ਛਡਾਵਹੁ ਬਿਰਹ ਰਿਪ ਰਿਪ ਤ੍ਰਾਸ ਤੇ ।
तुम तो चतुरदस बिदिआ के निधान प्रिअ त्रिअ न छडावहु बिरह रिप रिप त्रास ते ।

मम प्रियतम ! त्वं सर्वेषां ज्ञानानां भण्डारगृहम् असि; किमर्थं त्वं स्त्रियं विरहवेदनाभ्यः न मुञ्चसि?

ਚਰਨ ਬਿਮੁਖ ਦੁਖ ਤਾਰਿਕਾ ਚਮਤਕਾਰ ਹੇਰਤ ਹਿਰਾਹਿ ਰਵਿ ਦਰਸ ਪ੍ਰਗਾਸ ਤੇ ।੨੦੭।
चरन बिमुख दुख तारिका चमतकार हेरत हिराहि रवि दरस प्रगास ते ।२०७।

स्फुरन्ति नक्षत्राणि कृष्णरात्रौ सर्वान् भयभीतान् तव पुण्यपादविरहेन अहं दुःखितः अस्मि । एते सर्वे दुःखदाः स्फुरन्तः ताराः शीघ्रमेव अन्तर्धानं करिष्यन्ति यथा भवतः सूर्यसदृशी तेजस्वी दृष्टिः दृश्यते । (२०७) ९.