प्रियभर्तुः विरहस्य वियोगस्य च पीडाः दुःखिता पत्नी महतीं निःश्वासं गृह्णाति, पथिकैः प्रियं भर्तुः कृते सन्देशान् प्रेषयति च।
मम प्रियतम ! पश्यन्तु कथं प्रेमविहीनः कपोतः कुटिलमूलजातिः अधीरतया उच्चाकाशात् स्वसहचरं प्रति अधः उड्डीयते ।
मम प्रियतम ! त्वं सर्वेषां ज्ञानानां भण्डारगृहम् असि; किमर्थं त्वं स्त्रियं विरहवेदनाभ्यः न मुञ्चसि?
स्फुरन्ति नक्षत्राणि कृष्णरात्रौ सर्वान् भयभीतान् तव पुण्यपादविरहेन अहं दुःखितः अस्मि । एते सर्वे दुःखदाः स्फुरन्तः ताराः शीघ्रमेव अन्तर्धानं करिष्यन्ति यथा भवतः सूर्यसदृशी तेजस्वी दृष्टिः दृश्यते । (२०७) ९.