यथा तस्याः गृहे वसन् स्नानं भोजनं निद्रा इत्यादयः सामाजिकाचारपरम्परानुसारं लौकिककर्मनिर्वहणं सर्वं श्रद्धा निष्ठावान् भार्यायाः कृते पवित्रम्।
मातापितृभ्रातृभगिनीपुत्रपरिवारस्य अन्यवृद्धानां, मित्राणां, अन्यसामाजिकसम्पर्कस्य च सेवायाः, सम्मानस्य च अतिरिक्तं भर्तुः सुखाय आभूषणैः अलङ्कारं कर्तुं तस्याः स्वाभाविकं कर्तव्यम् अस्ति ।
गृहकार्यं, प्रसवः, पालनं, स्वच्छं सुव्यवस्थितं च सर्वं निष्ठावान् निष्ठावान् भार्यायाः कृते पवित्रम् अस्ति।
तथा गृहस्थस्य जीवनं यापयन् गुरुशिष्याणां कदापि कलङ्कः न भवति। निष्ठावान् विश्वासपात्र्या इव ते सच्चिदानन्दगुरुस्य उपरि अन्यस्य कस्यचित् देवस्य पूजायाः अनुग्रहं जगति निन्दनीयं कार्यं मन्यन्ते। (४८३) ९.