यदा मनुष्यः सत्यगुरुपादकमलेन मनः संलग्नं करोति तदा तस्य मनः स्थिरं भवति, तत् कुत्रापि न भ्रमति।
सत्यगुरुस्य पादानाम् आश्रयः सच्चिगुरुस्य पादप्रक्षालनं प्रदाति यत् तस्य अनुकरणीयस्थितिं प्राप्तुं समतायां लीनतां च प्राप्तुं साहाय्यं करोति।
यतः सच्चिगुरुस्य पवित्रपादाः भक्तस्य हृदये निवसन्ति (भक्तः स्वशरणं गतः) तस्मात् भक्तस्य मनः अन्ये सर्वे आरामाः पातयित्वा तस्य नामध्याने लीनः अस्ति।
यदा सच्चिगुरुस्य पवित्रपादकमलस्य गन्धः भक्तस्य मनसि निवसति स्म तदा अन्ये सर्वे गन्धाः तस्य कृते गद्यात्मकाः उदासीनाः च अभवन् (२१८) ९.