कवित सवैय भाई गुरुदासः

पुटः - 218


ਚਰਨ ਕਮਲ ਗੁਰ ਜਬ ਤੇ ਰਿਦੈ ਬਸਾਏ ਤਬ ਤੇ ਅਸਥਿਰਿ ਚਿਤਿ ਅਨਤ ਨ ਧਾਵਹੀ ।
चरन कमल गुर जब ते रिदै बसाए तब ते असथिरि चिति अनत न धावही ।

यदा मनुष्यः सत्यगुरुपादकमलेन मनः संलग्नं करोति तदा तस्य मनः स्थिरं भवति, तत् कुत्रापि न भ्रमति।

ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਚਰਨਾਮ੍ਰਿਤ ਕੈ ਪ੍ਰਾਪਤਿ ਅਮਰ ਪਦ ਸਹਜਿ ਸਮਾਵਹੀ ।
चरन कमल मकरंद चरनाम्रित कै प्रापति अमर पद सहजि समावही ।

सत्यगुरुस्य पादानाम् आश्रयः सच्चिगुरुस्य पादप्रक्षालनं प्रदाति यत् तस्य अनुकरणीयस्थितिं प्राप्तुं समतायां लीनतां च प्राप्तुं साहाय्यं करोति।

ਚਰਨ ਕਮਲ ਗੁਰ ਜਬ ਤੇ ਧਿਆਨ ਧਾਰੇ ਆਨ ਗਿਆਨ ਧਿਆਨ ਸਰਬੰਗ ਬਿਸਰਾਵਹੀ ।
चरन कमल गुर जब ते धिआन धारे आन गिआन धिआन सरबंग बिसरावही ।

यतः सच्चिगुरुस्य पवित्रपादाः भक्तस्य हृदये निवसन्ति (भक्तः स्वशरणं गतः) तस्मात् भक्तस्य मनः अन्ये सर्वे आरामाः पातयित्वा तस्य नामध्याने लीनः अस्ति।

ਚਰਨ ਕਮਲ ਗੁਰ ਮਧੁਪ ਅਉ ਕਮਲ ਗਤਿ ਮਨ ਮਨਸਾ ਥਕਿਤ ਨਿਜ ਗ੍ਰਹਿ ਆਵਈ ।੨੧੮।
चरन कमल गुर मधुप अउ कमल गति मन मनसा थकित निज ग्रहि आवई ।२१८।

यदा सच्चिगुरुस्य पवित्रपादकमलस्य गन्धः भक्तस्य मनसि निवसति स्म तदा अन्ये सर्वे गन्धाः तस्य कृते गद्यात्मकाः उदासीनाः च अभवन् (२१८) ९.