यदि अश्मपाताः पतन्ति, प्रकाशः गरजध्वनिं करोति, तूफानः प्रचण्डः भवति। समुद्रे तूफानी तरङ्गाः उद्भवन्ति, वनानि च अग्निना दह्यन्ते;
प्रजाः स्वराजा विना भवन्तु, भूकम्पाः अनुभवन्तु, केनचित् गहनेन सहजेन वेदनाभिः व्याकुलः स्यात्, केनचित् अपराधेन च कारागारे निक्षिप्तः स्यात्
अनेकाः क्लेशाः तम् आक्रान्ताः भवेयुः, मिथ्याआरोपैः दुःखिताः भवेयुः, दारिद्र्यः तं मर्दितवान् स्यात्, ऋणार्थं भ्रमन् दासत्वे गृहीतः स्यात्, निरर्थकरूपेण किन्तु तीव्रक्षुधायां भ्रमति स्यात्
तथा च यदि सत्यगुरुप्रियेषु गुरुप्रेमिणः, आज्ञाकारीः, ध्यानिनः च अधिकाः एतादृशाः लौकिकक्लेशाः, दुःखाः च भवन्ति चेदपि ते तेभ्यः न्यूनतया कष्टाः भवन्ति, जीवनं च नित्यं पुष्पितसुखेषु जीवन्ति। (४०३) ९.