कवित सवैय भाई गुरुदासः

पुटः - 403


ਓਲਾ ਬਰਖਨ ਕਰਖਨ ਦਾਮਨੀ ਬਯਾਰਿ ਸਾਗਰ ਲਹਰਿ ਬਨ ਜਰਤ ਅਗਨਿ ਹੈ ।
ओला बरखन करखन दामनी बयारि सागर लहरि बन जरत अगनि है ।

यदि अश्मपाताः पतन्ति, प्रकाशः गरजध्वनिं करोति, तूफानः प्रचण्डः भवति। समुद्रे तूफानी तरङ्गाः उद्भवन्ति, वनानि च अग्निना दह्यन्ते;

ਰਾਜੀ ਬਿਰਾਜੀ ਭੂਕੰਪਕਾ ਅੰਤਰ ਬ੍ਰਿਥਾ ਬਲ ਬੰਦਸਾਲ ਸਾਸਨਾ ਸੰਕਟ ਮੈ ਮਗਨੁ ਹੈ ।
राजी बिराजी भूकंपका अंतर ब्रिथा बल बंदसाल सासना संकट मै मगनु है ।

प्रजाः स्वराजा विना भवन्तु, भूकम्पाः अनुभवन्तु, केनचित् गहनेन सहजेन वेदनाभिः व्याकुलः स्यात्, केनचित् अपराधेन च कारागारे निक्षिप्तः स्यात्

ਆਪਦਾ ਅਧੀਨ ਦੀਨ ਦੂਖਨਾ ਦਰਿਦ੍ਰ ਛਿਦ੍ਰਿ ਭ੍ਰਮਤਿ ਉਦਾਸ ਰਿਨ ਦਾਸਨਿ ਨਗਨ ਹੈ ।
आपदा अधीन दीन दूखना दरिद्र छिद्रि भ्रमति उदास रिन दासनि नगन है ।

अनेकाः क्लेशाः तम् आक्रान्ताः भवेयुः, मिथ्याआरोपैः दुःखिताः भवेयुः, दारिद्र्यः तं मर्दितवान् स्यात्, ऋणार्थं भ्रमन् दासत्वे गृहीतः स्यात्, निरर्थकरूपेण किन्तु तीव्रक्षुधायां भ्रमति स्यात्

ਤੈਸੇ ਹੀ ਸ੍ਰਿਸਟਿ ਕੋ ਅਦ੍ਰਿਸਟੁ ਜਉ ਆਇ ਲਾਗੈ ਜਗ ਮੈ ਭਗਤਨ ਕੇ ਰੋਮ ਨ ਭਗਨ ਹੈ ।੪੦੩।
तैसे ही स्रिसटि को अद्रिसटु जउ आइ लागै जग मै भगतन के रोम न भगन है ।४०३।

तथा च यदि सत्यगुरुप्रियेषु गुरुप्रेमिणः, आज्ञाकारीः, ध्यानिनः च अधिकाः एतादृशाः लौकिकक्लेशाः, दुःखाः च भवन्ति चेदपि ते तेभ्यः न्यूनतया कष्टाः भवन्ति, जीवनं च नित्यं पुष्पितसुखेषु जीवन्ति। (४०३) ९.