कवित सवैय भाई गुरुदासः

पुटः - 443


ਪੁਰਖ ਨਿਪੁੰਸਕ ਨ ਜਾਨੇ ਬਨਿਤਾ ਬਿਲਾਸ ਬਾਂਝ ਕਹਾ ਜਾਨੇ ਸੁਖ ਸੰਤਤ ਸਨੇਹ ਕਉ ।
पुरख निपुंसक न जाने बनिता बिलास बांझ कहा जाने सुख संतत सनेह कउ ।

यथा नपुंसकः स्त्रिया सह संयोगं किं सुखम् इति न जानाति, वन्ध्या अपि बालप्रेमसङ्गं ज्ञातुं न शक्नोति ।

ਗਨਿਕਾ ਸੰਤਾਨ ਕੋ ਬਖਾਨ ਕਹਾ ਗੋਤਚਾਰ ਨਾਹ ਉਪਚਾਰ ਕਛੁ ਕੁਸਟੀ ਕੀ ਦੇਹ ਕਉ ।
गनिका संतान को बखान कहा गोतचार नाह उपचार कछु कुसटी की देह कउ ।

यथा वेश्यासन्तानानां वंशः विवक्षितः, कुष्ठी च तथापि चिकित्सां कर्तुं न शक्यते ।

ਆਂਧਰੋ ਨ ਜਾਨੈ ਰੂਪ ਰੰਗ ਨ ਦਸਨ ਛਬਿ ਜਾਨਤ ਨ ਬਹਰੋ ਪ੍ਰਸੰਨ ਅਸਪ੍ਰੇਹ ਕਉ ।
आंधरो न जानै रूप रंग न दसन छबि जानत न बहरो प्रसंन असप्रेह कउ ।

यथा अन्धः स्त्रियाः मुखदन्तयोः सौन्दर्यं ज्ञातुं न शक्नोति तथा च बधिरः कस्यचित् क्रोधं सुखं वा श्रोतुं न शक्नोति ।

ਆਨ ਦੇਵ ਸੇਵਕ ਨ ਜਾਨੇ ਗੁਰਦੇਵ ਸੇਵ ਜੈਸੇ ਤਉ ਜਵਾਸੋ ਨਹੀ ਚਾਹਤ ਹੈ ਮੇਹ ਕਉ ।੪੪੩।
आन देव सेवक न जाने गुरदेव सेव जैसे तउ जवासो नही चाहत है मेह कउ ।४४३।

तथा च अन्यदेवदेवतानां भक्तः अनुयायी च, सत्यस्य सिद्धस्य गुरुस्य सेवायाः आकाशानन्दं ज्ञातुं न शक्नोति। यथा उष्ट्रकण्टकः (Alhagi maurorum) वर्षाम् आक्रोशयति। (४४३) ९.