यथा नपुंसकः स्त्रिया सह संयोगं किं सुखम् इति न जानाति, वन्ध्या अपि बालप्रेमसङ्गं ज्ञातुं न शक्नोति ।
यथा वेश्यासन्तानानां वंशः विवक्षितः, कुष्ठी च तथापि चिकित्सां कर्तुं न शक्यते ।
यथा अन्धः स्त्रियाः मुखदन्तयोः सौन्दर्यं ज्ञातुं न शक्नोति तथा च बधिरः कस्यचित् क्रोधं सुखं वा श्रोतुं न शक्नोति ।
तथा च अन्यदेवदेवतानां भक्तः अनुयायी च, सत्यस्य सिद्धस्य गुरुस्य सेवायाः आकाशानन्दं ज्ञातुं न शक्नोति। यथा उष्ट्रकण्टकः (Alhagi maurorum) वर्षाम् आक्रोशयति। (४४३) ९.