कवित सवैय भाई गुरुदासः

पुटः - 485


ਜਾ ਕੋ ਨਾਮੁ ਹੈ ਅਜੋਨੀ ਕੈਸੇ ਕੈ ਜਨਮੁ ਲੈ ਕਹਾ ਜਾਨ ਬ੍ਰਤ ਜਨਮਾਸਟਮੀ ਕੋ ਕੀਨੋ ਹੈ ।
जा को नामु है अजोनी कैसे कै जनमु लै कहा जान ब्रत जनमासटमी को कीनो है ।

अजोनिः यस्य नाम्ना (यः कदापि न जायते), सः कथं जन्म प्राप्नुयात्। तथा च मूर्खजनैः जनमष्टमी (कृषणजीजन्मदिनम्) उपवासदिनरूपेण केन कारणेन निर्धारितम्?

ਜਾ ਕੋ ਜਗਜੀਵਨ ਅਕਾਲ ਅਬਿਨਾਸੀ ਨਾਮੁ ਕੈਸੇ ਕੈ ਬਧਿਕ ਮਾਰਿਓ ਅਪਜਸੁ ਲੀਨੋ ਹੈ ।
जा को जगजीवन अकाल अबिनासी नामु कैसे कै बधिक मारिओ अपजसु लीनो है ।

अकालः (कालपरः) सनातनः सर्वलोकस्य प्राणाश्रयः यस्य सः भगवान् कथं कृष्णरूपं लुब्धकः तं हत्वा बदनामीं अर्जितवान् आसीत्?

ਨਿਰਮਲ ਨਿਰਦੋਖ ਮੋਖ ਪਦੁ ਜਾ ਕੇ ਨਾਮਿ ਗੋਪੀਨਾਥ ਕੈਸੇ ਹੁਇ ਬਿਰਹ ਦੁਖ ਦੀਨੋ ਹੈ ।
निरमल निरदोख मोख पदु जा के नामि गोपीनाथ कैसे हुइ बिरह दुख दीनो है ।

यस्य नाम्ना मनुष्यः शुभं करोति, यस्य नाम सर्वदोषेभ्यः मुक्तं करोति, मुक्तिदाता, सः कथं कृष्णरूपेण क्षीरदासीनां स्वामी भूत्वा विरहेण दुःखं जनयति स्म?

ਪਾਹਨ ਕੀ ਪ੍ਰਤਿਮਾ ਕੇ ਅੰਧ ਕੰਧ ਹੈ ਪੁਜਾਰੀ ਅੰਤਰਿ ਅਗਿਆਨ ਮਤ ਗਿਆਨ ਗੁਰ ਹੀਨੋ ਹੈ ।੪੮੫।
पाहन की प्रतिमा के अंध कंध है पुजारी अंतरि अगिआन मत गिआन गुर हीनो है ।४८५।

सत्यगुरुदीक्षाविहीनाः तेषु अज्ञानमनः समर्थयन्ति। एतादृशाः अज्ञानिनः अन्धाः च प्राणदाता, अविनाशी, कालाती, निर्दोषः च भगवतः मूर्तिः सृजन्ति तं देवरूपेण न्यूनीकृत्य ततः तेषां अनुयायिनः भवन्ति तथा च