ईश्वरीयजनसङ्गमे मनः सहजतया दिव्यवचने केन्द्रीक्रियते । तस्य परिणामः नाम नित्यं अविच्छिन्नं च ध्यानं भवति।
पवित्रसमागमस्य संयोगस्य परिणामेण दैनन्दिनजीवनस्य लौकिकाः विक्षेपाः पुनः न बाधन्ते । श्रद्धया विश्वासेन च प्रेम्णः संहितायां पालनम् करोति।
पवित्रपुरुषाणां सङ्गतिं कृत्वा ईश्वरपूजकः गुरुचेतनः व्यक्तिः तेषां प्रभावे जीवनं याप्य अपि लौकिककामानां मुक्तः एव तिष्ठति। सः कृतस्य कस्यापि कर्मस्य श्रेयः न दापयति। सः सर्वापेक्षाभ्यः आशाभ्यः च विहीनः तिष्ठति, न च अनुभवति घ
पवित्रसङ्घस्य गुणेन भगवतः ज्ञानं प्रतीतिं च मनसि प्रवर्तयित्वा परितः तस्य उपस्थितिं अनुभवन् तादृशः भक्तः कदापि लोके न वञ्चितः न वा वञ्चितः न भवति। (१४५) ९.