कवित सवैय भाई गुरुदासः

पुटः - 145


ਸਬਦ ਕੀ ਸੁਰਤਿ ਅਸਫੁਰਤਿ ਹੁਇ ਤੁਰਤ ਹੀ ਜੁਰਤਿ ਹੈ ਸਾਧਸੰਗ ਮੁਰਤ ਨਾਹੀ ।
सबद की सुरति असफुरति हुइ तुरत ही जुरति है साधसंग मुरत नाही ।

ईश्वरीयजनसङ्गमे मनः सहजतया दिव्यवचने केन्द्रीक्रियते । तस्य परिणामः नाम नित्यं अविच्छिन्नं च ध्यानं भवति।

ਪ੍ਰੇਮ ਪਰਤੀਤਿ ਕੀ ਰੀਤਿ ਹਿਤ ਚੀਤ ਕਰਿ ਜੀਤਿ ਮਨ ਜਗਤ ਮਨ ਦੁਰਤ ਨਾਹੀ ।
प्रेम परतीति की रीति हित चीत करि जीति मन जगत मन दुरत नाही ।

पवित्रसमागमस्य संयोगस्य परिणामेण दैनन्दिनजीवनस्य लौकिकाः विक्षेपाः पुनः न बाधन्ते । श्रद्धया विश्वासेन च प्रेम्णः संहितायां पालनम् करोति।

ਕਾਮ ਨਿਹਕਾਮ ਨਿਹਕਰਮ ਹੁਇ ਕਰਮ ਕਰਿ ਆਸਾ ਨਿਰਾਸ ਹੁਇ ਝਰਤ ਨਾਹੀ ।
काम निहकाम निहकरम हुइ करम करि आसा निरास हुइ झरत नाही ।

पवित्रपुरुषाणां सङ्गतिं कृत्वा ईश्वरपूजकः गुरुचेतनः व्यक्तिः तेषां प्रभावे जीवनं याप्य अपि लौकिककामानां मुक्तः एव तिष्ठति। सः कृतस्य कस्यापि कर्मस्य श्रेयः न दापयति। सः सर्वापेक्षाभ्यः आशाभ्यः च विहीनः तिष्ठति, न च अनुभवति घ

ਗਿਆਨ ਗੁਰ ਧਿਆਨ ਉਰ ਮਾਨਿ ਪੂਰਨ ਬ੍ਰਹਮ ਜਗਤ ਮਹਿ ਭਗਤਿ ਮਤਿ ਛਰਤ ਨਾਹੀ ।੧੪੫।
गिआन गुर धिआन उर मानि पूरन ब्रहम जगत महि भगति मति छरत नाही ।१४५।

पवित्रसङ्घस्य गुणेन भगवतः ज्ञानं प्रतीतिं च मनसि प्रवर्तयित्वा परितः तस्य उपस्थितिं अनुभवन् तादृशः भक्तः कदापि लोके न वञ्चितः न वा वञ्चितः न भवति। (१४५) ९.