कवित सवैय भाई गुरुदासः

पुटः - 267


ਰਵਿ ਸਸਿ ਦਰਸ ਕਮਲ ਕੁਮੁਦਨੀ ਹਿਤ ਭ੍ਰਮਤ ਭ੍ਰਮਤ ਮਨੁ ਸੰਜੋਗੀ ਬਿਓਗੀ ਹੈ ।
रवि ससि दरस कमल कुमुदनी हित भ्रमत भ्रमत मनु संजोगी बिओगी है ।

कमलः, निम्फिया कमलः च क्रमशः द सन, द मून इत्येतयोः दर्शनार्थं तृष्णां कुर्वन्ति । तेषां बहुधा मिलनविरहात् तेषां प्रेम कलङ्कितं भवति ।

ਤ੍ਰਿਗੁਨ ਅਤੀਤ ਗੁਰੁ ਚਰਨ ਕਮਲ ਰਸ ਮਧੁ ਮਕਰੰਦ ਰੋਗ ਰਹਤ ਅਰੋਗੀ ਹੈ ।
त्रिगुन अतीत गुरु चरन कमल रस मधु मकरंद रोग रहत अरोगी है ।

गुरुचेतनः माया (मम्मन) त्रयाणां लक्षणानाम् प्रभावात् मुक्तः भूत्वा सच्चे गुरुस्य पादयोः अमृतसदृशे आनन्दे नित्यं लीनः भवति। तस्य प्रेम निर्दोषः अस्ति।

ਨਿਹਚਲ ਮਕਰੰਦ ਸੁਖ ਸੰਪਟ ਸਹਜ ਧੁਨਿ ਸਬਦ ਅਨਾਹਦ ਕੈ ਲੋਗ ਮੈ ਅਲੋਗੀ ਹੈ ।
निहचल मकरंद सुख संपट सहज धुनि सबद अनाहद कै लोग मै अलोगी है ।

एतादृशः ईश्वरप्रधानः व्यक्तिः लौकिकप्रकरणेभ्यः मुक्तः तिष्ठति, रहस्यमयदशमद्वारे च निमग्नः तिष्ठति यतोहि एरे वादयति एव अप्रहारः सङ्गीतरागः।

ਗੁਰਮੁਖਿ ਸੁਖਫਲ ਮਹਿਮਾ ਅਗਾਧਿ ਬੋਧ ਜੋਗ ਭੋਗ ਅਲਖ ਨਿਰੰਜਨ ਪ੍ਰਜੋਗੀ ਹੈ ।੨੬੭।
गुरमुखि सुखफल महिमा अगाधि बोध जोग भोग अलख निरंजन प्रजोगी है ।२६७।

एतादृशस्य गुरुप्रधानस्य अद्भुतदशा महिमा च व्याख्यानवर्णनया परा अस्ति। गुरुप्रधानः अगोचरः लौकिकसुखानां परे तथापि योगी रमणीयः (भोगी) अपि भगवति लीनः तिष्ठति। (२६७) ९.