कमलः, निम्फिया कमलः च क्रमशः द सन, द मून इत्येतयोः दर्शनार्थं तृष्णां कुर्वन्ति । तेषां बहुधा मिलनविरहात् तेषां प्रेम कलङ्कितं भवति ।
गुरुचेतनः माया (मम्मन) त्रयाणां लक्षणानाम् प्रभावात् मुक्तः भूत्वा सच्चे गुरुस्य पादयोः अमृतसदृशे आनन्दे नित्यं लीनः भवति। तस्य प्रेम निर्दोषः अस्ति।
एतादृशः ईश्वरप्रधानः व्यक्तिः लौकिकप्रकरणेभ्यः मुक्तः तिष्ठति, रहस्यमयदशमद्वारे च निमग्नः तिष्ठति यतोहि एरे वादयति एव अप्रहारः सङ्गीतरागः।
एतादृशस्य गुरुप्रधानस्य अद्भुतदशा महिमा च व्याख्यानवर्णनया परा अस्ति। गुरुप्रधानः अगोचरः लौकिकसुखानां परे तथापि योगी रमणीयः (भोगी) अपि भगवति लीनः तिष्ठति। (२६७) ९.