यथा शर्करापिष्टौ श्वेतत्वेन समानौ दृश्यन्ते, परन्तु स्वादिते एव परिचयः कर्तुं शक्यते (एकः मधुरः, अन्यः अस्वादः)।
यथा पीतले सुवर्णं च समानवर्णं धारयन्ति, परन्तु परीक्षकस्य पुरतः स्थापनसमये सुवर्णस्य मूल्यं .ज्ञायते।
यथा काकः कोकिला च कृष्णवर्णः, किन्तु स्वरेण भेदः कर्तुं शक्यते । (एकः कर्णेषु मधुरः अपरः कोलाहलपूर्णः क्रोधकः च)।
तथैव वास्तविकस्य नकलीसन्तस्य च बाह्यचिह्नानि समानरूपेण दृश्यन्ते किन्तु तेषां कर्माणि लक्षणानि च तेषु को प्रामाणिकः इति प्रकाशयितुं शक्नुवन्ति। (तदा एव ज्ञायते कः हितं कः अशुभः)। (५९६) ९.