कवित सवैय भाई गुरुदासः

पुटः - 596


ਜੈਸੇ ਚੂਨੋ ਖਾਂਡ ਸ੍ਵੇਤ ਏਕਸੇ ਦਿਖਾਈ ਦੇਤ ਪਾਈਐ ਤੌ ਸ੍ਵਾਦ ਰਸ ਰਸਨਾ ਕੈ ਚਾਖੀਐ ।
जैसे चूनो खांड स्वेत एकसे दिखाई देत पाईऐ तौ स्वाद रस रसना कै चाखीऐ ।

यथा शर्करापिष्टौ श्वेतत्वेन समानौ दृश्यन्ते, परन्तु स्वादिते एव परिचयः कर्तुं शक्यते (एकः मधुरः, अन्यः अस्वादः)।

ਜੈਸੇ ਪੀਤ ਬਰਨ ਹੀ ਹੇਮ ਅਰ ਪੀਤਰ ਹ੍ਵੈ ਜਾਨੀਐ ਮਹਤ ਪਾਰਖਦ ਅਗ੍ਰ ਰਾਖੀਐ ।
जैसे पीत बरन ही हेम अर पीतर ह्वै जानीऐ महत पारखद अग्र राखीऐ ।

यथा पीतले सुवर्णं च समानवर्णं धारयन्ति, परन्तु परीक्षकस्य पुरतः स्थापनसमये सुवर्णस्य मूल्यं .ज्ञायते।

ਜੈਸੇ ਕਊਆ ਕੋਕਿਲਾ ਹੈ ਦੋਨੋ ਖਗ ਸ੍ਯਾਮ ਤਨ ਬੂਝੀਐ ਅਸੁਭ ਸੁਭ ਸਬਦ ਸੁ ਭਾਖੀਐ ।
जैसे कऊआ कोकिला है दोनो खग स्याम तन बूझीऐ असुभ सुभ सबद सु भाखीऐ ।

यथा काकः कोकिला च कृष्णवर्णः, किन्तु स्वरेण भेदः कर्तुं शक्यते । (एकः कर्णेषु मधुरः अपरः कोलाहलपूर्णः क्रोधकः च)।

ਤੈਸੇ ਹੀ ਅਸਾਧ ਸਾਧ ਚਿਹਨ ਕੈ ਸਮਾਨ ਹੋਤ ਕਰਨੀ ਕਰਤੂਤ ਲਗ ਲਛਨ ਕੈ ਲਾਖੀਐ ।੫੯੬।
तैसे ही असाध साध चिहन कै समान होत करनी करतूत लग लछन कै लाखीऐ ।५९६।

तथैव वास्तविकस्य नकलीसन्तस्य च बाह्यचिह्नानि समानरूपेण दृश्यन्ते किन्तु तेषां कर्माणि लक्षणानि च तेषु को प्रामाणिकः इति प्रकाशयितुं शक्नुवन्ति। (तदा एव ज्ञायते कः हितं कः अशुभः)। (५९६) ९.