गुरुस्य आज्ञाकारी सिक्खः साधुसङ्गमे दिव्यं वचनं स्वस्य चेतनायाः सह एकीकरोति। तत् मनसि गुरुज्ञानप्रकाशं प्रकाशयति
यथा सूर्योदयेन सह कमलपुष्पं प्रफुल्लितं भवति तथा गुरुस्य सिक्खस्य नाभिप्रदेशतडागे कमलं गुरुज्ञानस्य सूर्योदयेन प्रफुल्लितं भवति यत् तस्य आध्यात्मिकप्रगतेः सहायकं भवति। नामध्यानं ततः पूर्वसंध्या सह प्रगच्छति
उपरि वर्णितविकासेन सह भृङ्गमक्षिकारूपं मनः प्रेम्णा गृहीतस्य नामस्य शान्तिप्रदं सुगन्धितं अमृतं अवशोषयति। सः नाम सिमरन आनन्दे लीनः अस्ति।
गुरुप्रधानस्य तस्य नाम्नि लीनस्य आनन्दमयस्य वर्णनं वचनात् परम् अस्ति। अस्मिन् उच्चे आध्यात्मिकावस्थायां मत्तः तस्य मनः अन्यत्र न भ्रमति । (२५७) ९.