कवित सवैय भाई गुरुदासः

पुटः - 668


ਬਿਰਹ ਦਾਵਾਨਲ ਪ੍ਰਗਟੀ ਨ ਤਨ ਬਨ ਬਿਖੈ ਅਸਨ ਬਸਨ ਤਾ ਮੈ ਘ੍ਰਿਤ ਪਰਜਾਰਿ ਹੈ ।
बिरह दावानल प्रगटी न तन बन बिखै असन बसन ता मै घ्रित परजारि है ।

मम प्रियायाः वियोगः न केवलं मम शरीरे एव दृश्यते, वने अग्निः इव, अपितु एते सर्वे स्वादिष्टाः व्यञ्जनानि, वेषाः च मम आरामं दातुं स्थाने अग्निस्य तीव्रताम्, फलतः मम दुःखानां च उन्नयनार्थं तैलवत् कार्यं कुर्वन्ति

ਪ੍ਰਥਮ ਪ੍ਰਕਾਸੇ ਧੂਮ ਅਤਿਹੀ ਦੁਸਹਾ ਦੁਖ ਤਾਹੀ ਤੇ ਗਗਨ ਘਨ ਘਟਾ ਅੰਧਕਾਰ ਹੈ ।
प्रथम प्रकासे धूम अतिही दुसहा दुख ताही ते गगन घन घटा अंधकार है ।

प्रथमं तद्विरहः, तत्सम्बद्धनिःश्वासात् धूमवत् दृश्यमानः एवं असह्यः च ततः अयं धूमः आकाशे कृष्णमेघ इव परितः तमः जनयति।

ਭਭਕ ਭਭੂਕੋ ਹ੍ਵੈ ਪ੍ਰਕਾਸਯੋ ਹੈ ਅਕਾਸ ਸਸਿ ਤਾਰਕਾ ਮੰਡਲ ਚਿਨਗਾਰੀ ਚਮਕਾਰ ਹੈ ।
भभक भभूको ह्वै प्रकासयो है अकास ससि तारका मंडल चिनगारी चमकार है ।

आकाशे चन्द्रोऽपि ज्वाला इव दृश्यते। तस्याग्नेः स्फुलिङ्गा इव नक्षत्राणि मे दृश्यन्ते ।

ਕਾ ਸਿਓ ਕਹਉ ਕੈਸੇ ਅੰਤਕਾਲ ਬ੍ਰਿਥਾਵੰਤ ਗਤਿ ਮੋਹਿ ਦੁਖ ਸੋਈ ਸੁਖਦਾਈ ਸੰਸਾਰ ਹੈ ।੬੬੮।
का सिओ कहउ कैसे अंतकाल ब्रिथावंत गति मोहि दुख सोई सुखदाई संसार है ।६६८।

मृत्योः समीपस्थस्य रोगी इव कस्मै वक्तव्यं विरहवह्निपरिणामम् । एतानि सर्वाणि (चन्द्रतारकवेषादि) मम कृते असहजं दुःखदं च भवन्ति, यदा तु एतानि सर्वाणि अत्यन्तं शान्तिदानि अम्लानि च सन्ति